________________
१६८
वृहज्जैनवाणीसंग्रह
wwwwwwwwwww
wwwwwwwwwwwwwwwwÿÿÿ
८३ - विद्यमानविंशतिजिनपूजा संस्कृत ।
www wwwwˇˇˇˇˇˇˇ
पूर्वापरविदेहेषु विद्यमानजिनेश्वरान् । स्थापयाम्यहमत्र, शुद्धसम्यक्त्व हेतवे ॥१२॥
ओं ह्रीं विद्यमानविंशतितीर्थङ्करा ! अत्र अवतरत अवतरत संचौपट् । ओं ह्रीं विद्यमानविंशतितीर्थङ्करा ! अत्र तिष्टत तिष्ठत ठः ठः । ओं ह्रीं विद्यमानविंशतितीर्थङ्करा ! अत्र मम सन्निहिता भवत भवत वपट् कर्पूरवासितजलैर्भूतहेमभृन्गैः धारात्रयं ददतुजन्मजरापहानि । तीर्थकराय जिनविंशविहरमानैः, संचर्चयामि पदपंकजशांतिहेतोः ॥
ओं ह्री विद्यमान विशतितीर्थ करेभ्यो जन्ममृत्युविनाशनाय जलं निर्व० । (इस पूजा में यदि वीस पुंज करना हो, तो इस प्रकार मंत्र बोलना चाहिये)
ओं ह्रीं सीमंधर - युग्मंधर- बाहु- सुबाहु-संजात स्वयंप्रभ-ऋपभाननअनंतवीर्य-सूरप्रभ-विशालकीर्ति-वज्रधर - चन्द्रानन- चन्द्रवाहु-भुजंगम-ई. श्वर-नेमिप्रभ-वीरपेण-महाभद्र - देवयशोऽजितवीर्येतिविंशतिविद्यमानतीर्थकरेभ्यो जन्ममृत्युविनाशनाय जलं निर्वपामीति खाहा ॥
काश्मीरचंदन विलेपनमग्रभूमि, संसारतापहरचूरिकरोमि नित्यं । तीर्थंकरायजिनविंशविहरमानैः, संचर्चयामि पद० ॥ ओं ह्रीं विद्यमानविंशतितीर्थंकरेम्यो भवतापविनाशनाय चन्दनं निर्व० ॥ अखंड अक्षतसुगंधसुनम्रपुंजै-रक्षयपदस्य सुख संपतिप्राप्तहेतोः । तीर्थकरायजिन विंशविहरमानैः, संचर्चयामि पद० ॥ ओं ह्रीं विद्यमानविंशतितीर्थंकरेम्योऽक्षयपदप्राप्तये अक्षतान् निर्व० ॥ ३ ॥ अंभोजचंपक सुगंधसुपारजातैः कामैर्विध्वंसन करोम्यहं -