SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ KKRK-R- 52R . LAAAAAAA. AAAAA AAAAAAAAAAAAAPAN १८६ बृहज्जैनवाणीसग्रह। १ स्वस्ति, स्वस्ति श्रीमुनिसुव्रतः । श्रीनमिः स्वस्ति, स्वस्ति श्रीनेमिनाथः । श्रीपार्श्वः स्वस्ति, स्वस्ति श्रीवर्द्धमानः । (पुष्पांजलि क्षेपण) नित्याप्रकंपाद्भुतकेवलौघाः स्फुरन्मनःपर्यय शुद्धयोधाः । * दिव्यावधिज्ञानवलपबोधाः स्वस्तिकक्रियासुः परमर्षयोनः॥, यहां व आगेभी प्रत्येक श्लोकके अंतमें पुष्पांजलि क्षेपण करना चाहिये ,. * कोष्ठम्थधान्योपममेकवीज सभिन्नसं श्रोतृपदानुसारि।च* तुर्विध बुद्धिवलं दधानाः स्वस्ति क्रि यासु परमर्पयो नः ॥२॥ । संस्पर्शन संश्रवणं च दूरादास्वादनघ्राणविलोकनानि । दि-है * व्यान्मतिज्ञानवलाद्वहंतः स्वस्ति क्रियासुः परमर्पयो नः।। प्रज्ञाप्रधानाः श्ररणाः समृद्धाः प्रत्येकबुद्धा दशसर्वपूर्वैः । प्रवादिनोऽष्टांगनिमित्तविज्ञाः स्वस्ति क्रियासुः परमर्पयो । १ नः । जंघावलिश्रेणिफलांबुतंतुपसूनबीजांकुरचारणाह्वाः ।। नभोंऽगणस्वैरविहारिणश्च स्वस्ति क्रियासुः परम* पयो नः। अणिम्नि दक्षाः कुशलाः महिम्नि लघिम्नि ! * शक्ता कृतिनो गरिम्णि । मनोवपुर्वाग्यलिनश्च नित्यं, स्वस्ति। * क्रियासुः परमर्पयो नः ॥६॥ सकामरूपित्ववशित्वमैश्यं । प्राकाम्यमंतद्धिमथाप्तिमाताः । तथाऽपतीघातगुणप्रधानाः स्वस्ति क्रियासुः परमर्षयोः नः ॥७॥ दीप्तं च तप्तं च तथा । * महोग्रं घोरं तपो घोरपराक्रमस्थः । ब्रह्मापरं घोरगुणाच रंतः स्वस्ति क्रियासुः परमर्पयो नः ॥ ८॥ आमर्पसर्वोषध। यस्तथाशीविषविषादृष्टिविविपाश्च । सखिल्ल विड्जल्ल
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy