________________
KKRAKASHA* वृहज्जैनवाणीसंग्रह
१८५
MAARAANAI
MARAANAMAMANNA
मंगलगानरवाकुले जिनगृहे जिननाथ महं यजे ॥७॥ * ओं ही श्रीभगवजिनसहस्रनामेभ्योऽयं निर्धपामीति स्वाहा। __ श्रीमजिनेन्द्रमभिवंद्य जगत्त्रयेश स्याद्वादनायकमनंतचतुष्टयाह । श्रीमूलसंघसुदृशां सुकृतैकहेतुजैनेन्द्रयज्ञविधिरेष मयाऽभ्यधायि ॥८॥ स्वस्ति त्रिलोकगुरुवे जिनपुंगवाय,
खस्तिस्वभावमहिमोदयसुस्थिताय, स्वस्ति प्रकाशसह* जोर्जितदृङ्मयाय, स्वस्ति प्रनन्नललिताद्भुतवैभवाय ।
॥९॥ स्वस्त्युच्छलद्विमलबोधसुधाप्लवाय, स्वस्ति स्वभावपरभावविभासकाय, स्वस्ति त्रिलोकविततैकचिदुगमाय, स्वस्ति त्रिकालसकलायतविस्तृताय ॥१०॥ द्रव्य
स्य शुद्धिमधिगम्य यथानुरूपं, भावस्य शुद्धिमधिकामधिगं* तुकामः। आलंबनानि विविधान्यवलंव्यवल्गन् , भूतार्थयज्ञ। पुरुषस्य करोमि यज्ञं ॥११॥ अर्हत्पुराणपुरुषोत्तमपावनानि,
वस्तून्यनूनमखिलान्ययमेकएव । अस्मिन् ज्वलद्विमलकेव* बोधवह्नौ, पुण्यं समग्रमहमेकमना जुहोमि ॥
(पुष्पांजलि क्षेपण करना) __श्रीवृषभो नः स्वस्ति, स्वस्ति श्रीअजितः । श्रीसं* भवः स्वस्ति, स्वस्ति श्रीअभिनंदनः । श्रीसुमतिः स्वस्ति, । स्वस्ति श्रीपद्मप्रभः । श्रीसुपार्श्वः स्वस्ति, स्वस्ति श्रीशीतलः।। * श्रीश्रेयांसः स्वस्ति, स्वस्ति श्रीवासुपूज्यः । ' श्रीविमलः का स्वस्ति, स्वस्ति श्रीअनंतः। श्रीधर्मः स्वस्ति, स्वस्ति श्रीशां
तिः। श्रीकुंथुःस्वस्ति, स्वस्ति श्रीअरनाथः। श्रीमल्लिः । *** *
*