SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ KKRAKASHA* वृहज्जैनवाणीसंग्रह १८५ MAARAANAI MARAANAMAMANNA मंगलगानरवाकुले जिनगृहे जिननाथ महं यजे ॥७॥ * ओं ही श्रीभगवजिनसहस्रनामेभ्योऽयं निर्धपामीति स्वाहा। __ श्रीमजिनेन्द्रमभिवंद्य जगत्त्रयेश स्याद्वादनायकमनंतचतुष्टयाह । श्रीमूलसंघसुदृशां सुकृतैकहेतुजैनेन्द्रयज्ञविधिरेष मयाऽभ्यधायि ॥८॥ स्वस्ति त्रिलोकगुरुवे जिनपुंगवाय, खस्तिस्वभावमहिमोदयसुस्थिताय, स्वस्ति प्रकाशसह* जोर्जितदृङ्मयाय, स्वस्ति प्रनन्नललिताद्भुतवैभवाय । ॥९॥ स्वस्त्युच्छलद्विमलबोधसुधाप्लवाय, स्वस्ति स्वभावपरभावविभासकाय, स्वस्ति त्रिलोकविततैकचिदुगमाय, स्वस्ति त्रिकालसकलायतविस्तृताय ॥१०॥ द्रव्य स्य शुद्धिमधिगम्य यथानुरूपं, भावस्य शुद्धिमधिकामधिगं* तुकामः। आलंबनानि विविधान्यवलंव्यवल्गन् , भूतार्थयज्ञ। पुरुषस्य करोमि यज्ञं ॥११॥ अर्हत्पुराणपुरुषोत्तमपावनानि, वस्तून्यनूनमखिलान्ययमेकएव । अस्मिन् ज्वलद्विमलकेव* बोधवह्नौ, पुण्यं समग्रमहमेकमना जुहोमि ॥ (पुष्पांजलि क्षेपण करना) __श्रीवृषभो नः स्वस्ति, स्वस्ति श्रीअजितः । श्रीसं* भवः स्वस्ति, स्वस्ति श्रीअभिनंदनः । श्रीसुमतिः स्वस्ति, । स्वस्ति श्रीपद्मप्रभः । श्रीसुपार्श्वः स्वस्ति, स्वस्ति श्रीशीतलः।। * श्रीश्रेयांसः स्वस्ति, स्वस्ति श्रीवासुपूज्यः । ' श्रीविमलः का स्वस्ति, स्वस्ति श्रीअनंतः। श्रीधर्मः स्वस्ति, स्वस्ति श्रीशां तिः। श्रीकुंथुःस्वस्ति, स्वस्ति श्रीअरनाथः। श्रीमल्लिः । *** * *
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy