SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ * SHAKAKKAR* । १८४ बृहज्जैनवाणीसंग्रह मूलमंत्रेभ्यो नमः । (पुष्पांजलि क्षेपए करना) चत्तारि । मंगलं-अरहंतमंगलं सिद्धसंगलं साहूमंगलं केवलिपण्णत्तो धम्मो मंगलं । चत्तारि लोगुत्तमा अरहंतलोगुत्तमा सिद्धलो गुत्तमा, साहूलोगुत्तमा, केवलिपण्णत्तो धम्मोलोगुत्तमा । *चत्तारि सरणं पव्वज्जामि-अरहंतसरणं पन्यज्जामि, सिद्ध- । पसरणं पञ्चज्जामि, साहुसरणं पव्वज्जामि, केवलिपण्णत्तो धम्मोसरण पन्चज्जामि ॥ओं नमोऽर्हते स्वाहा । (यहां पुष्पांजलि क्षेपण करना) अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा। ध्याये* पंचनमस्कारं सर्वपापैः प्रमुच्यते ॥१॥ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्परमात्मानं स वाह्याभ्यंतरे शुचिः । अपराजितमंत्रोऽयं सर्वविघ्नविनाशनः । मंगलेषु च सर्वेषु प्रथमं मंगलं मतः ॥३॥ एसो पंचणमोयारो सव्वपावप्पणासणो। मंगलाणं च सव्वेसि, पढम होइ मंगलं * || अर्हभित्यक्षरं ब्रह्मवाचकं परमेष्ठिनः । सिद्धचक्रस्य सद्बीजं सर्वतः प्रणमाम्यहं ॥५॥ कर्माष्टकविनिर्मुक्तं मोक्षलक्ष्मीनिकेतनं । सम्यक्त्वादिगुणोपेतं सिद्धचक्रं नमाम्यहं ॥६॥ विघ्नौधाः प्रलयं यांति शाकिनी भूतपन्नगाः। विषं निर्विपतां याति स्तूयमाने जिनेश्वरे ॥७॥ (पुष्पांजलिं क्षिपेत्) (यदि अवकाश हो, तो यहांपर सहस्रनाम पढ़कर दश अर्घ देना अ चाहिये । नहीं तो नीचे लिखा श्लोक पढ़कर एक अर्थ चढ़ाना चाहिये। * उदकचंदनतंदुलपुष्पकैश्चरुसुदीपसुधूपफलाकैः । धवल
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy