SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ * RK-RS-5 2KRAM wwww. -- vw vwvva var. LMAN ~ ~ wwwvvvwwwwvosuvan १६२ बृहज्जैनवाणीसंग्रह णाः। पंचज्ञानधरास्त्रयोपि वलिनो ये वुद्धिऋद्धीश्वराः । सप्तैते । । सकलार्चिता गणभृतः कुर्वतु ते मंगलं ॥५॥ कैलासे वृषभ* स्य निर्वृतिमही वीरस्य पावापुरे चंपायां वसुपूज्यसज्जिनपतेः। * संमेदशैलेहतां । शेषाणामपि चोर्जयंत शिखरे नेमीश्वरस्याहतो । निर्वाणावनयः प्रसिद्धविभवाः कुर्वतु ते मंगलं ॥६॥ ज्योतियंतरभावनामरगृहे मे कुलाद्रौ तथा जंबूशाल्म-2 लिचैत्यशाखिषु तथा वक्षाररूप्याद्रिषु । इष्वाकारगिरौ च * कुंडलनगे द्वीपे च नंदीश्वरे शैले ये मनुजोत्तरे जिनगृहाः । । कुर्वतु ते मंगलं ॥७॥ यो गर्भावतरोत्सवो भगवतां जन्मा-1 *भिषेकोत्सवो यो जातः परिनिष्क्रमेण विभवो यः केवलज्ञान भाक् । यः कैवल्यपुरप्रवेशमहिमा संभाविनः स्वर्गिभिः क* ल्याणानि च तानि पंच सततं कुर्वतु ते मंगलं ॥८॥ * इत्थं श्रीजिनमंगलाष्टकमिदं सौभाग्यसंपदत्प्रदं कल्या णेषु महोत्सवेषु सुधियस्तीर्थंकराणामुषः । ये शृण्वति पठंति । । तैश्च सुजनैर्धर्मार्थकामान्विता लक्ष्मीराश्रयते व्यपायरहिता निर्वाणलक्ष्मीरपि ॥११॥ ॥ इति मंगलाष्टकं समाप्तं ॥ ७५-मंगलाष्टकस्तोत्र भाषा कवित्त-संघसहित श्रीकुंदकुंदगुरु, वेदनहेत गये गिरनार । वाद परयो तहँ संशयमतिसों, साक्षी बदी अंबिकाकार ॥ 'सत्य' । पंथ निरग्रंथ दिगंबर, कही सुरी तहँ प्रगट पुकार । सो गुरु* देव वसौ उर मेरे, विधनहरण मंगल करतार ॥ १॥ स्वामि। समंतभद्र मुनिवरसों, शिवकोटी हठ कियो अपार । वंदन ! --- - -- --
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy