________________
*
RK-RS-5
2KRAM
wwww.
-- vw vwvva var.
LMAN
~
~
wwwvvvwwwwvosuvan
१६२ बृहज्जैनवाणीसंग्रह
णाः। पंचज्ञानधरास्त्रयोपि वलिनो ये वुद्धिऋद्धीश्वराः । सप्तैते । । सकलार्चिता गणभृतः कुर्वतु ते मंगलं ॥५॥ कैलासे वृषभ* स्य निर्वृतिमही वीरस्य पावापुरे चंपायां वसुपूज्यसज्जिनपतेः। * संमेदशैलेहतां । शेषाणामपि चोर्जयंत शिखरे नेमीश्वरस्याहतो । निर्वाणावनयः प्रसिद्धविभवाः कुर्वतु ते मंगलं ॥६॥ ज्योतियंतरभावनामरगृहे मे कुलाद्रौ तथा जंबूशाल्म-2 लिचैत्यशाखिषु तथा वक्षाररूप्याद्रिषु । इष्वाकारगिरौ च * कुंडलनगे द्वीपे च नंदीश्वरे शैले ये मनुजोत्तरे जिनगृहाः । । कुर्वतु ते मंगलं ॥७॥ यो गर्भावतरोत्सवो भगवतां जन्मा-1 *भिषेकोत्सवो यो जातः परिनिष्क्रमेण विभवो यः केवलज्ञान
भाक् । यः कैवल्यपुरप्रवेशमहिमा संभाविनः स्वर्गिभिः क* ल्याणानि च तानि पंच सततं कुर्वतु ते मंगलं ॥८॥ * इत्थं श्रीजिनमंगलाष्टकमिदं सौभाग्यसंपदत्प्रदं कल्या
णेषु महोत्सवेषु सुधियस्तीर्थंकराणामुषः । ये शृण्वति पठंति । । तैश्च सुजनैर्धर्मार्थकामान्विता लक्ष्मीराश्रयते व्यपायरहिता निर्वाणलक्ष्मीरपि ॥११॥ ॥ इति मंगलाष्टकं समाप्तं ॥
७५-मंगलाष्टकस्तोत्र भाषा कवित्त-संघसहित श्रीकुंदकुंदगुरु, वेदनहेत गये गिरनार । वाद परयो तहँ संशयमतिसों, साक्षी बदी अंबिकाकार ॥ 'सत्य' ।
पंथ निरग्रंथ दिगंबर, कही सुरी तहँ प्रगट पुकार । सो गुरु* देव वसौ उर मेरे, विधनहरण मंगल करतार ॥ १॥ स्वामि। समंतभद्र मुनिवरसों, शिवकोटी हठ कियो अपार । वंदन !
--- - -- --