________________
*
सरस- वृहज्जैनवाणीसंग्रह
*
Vvvvvvvvv
संकट क्षणमें चूरै। वंदन करत बदै सुख संपति, सुमिरत आसा पूरै ॥ १९॥ जो अहिक्षेत्र विधान पढे नित, . अथवा गाय सुनावै । श्रीजिनभक्ति धरै मनमैं दिढ, मनवांछित फल पावै ।। जुगल वेद वसु एक अंक गणि, बुधजन वत्सर जान्यो। मारग शुक्ल दशैं रविवासर, 'आसाराम' बखान्यो ॥२०॥ समाप्त ॥
७४-मंगलाष्टकस्तोत्र। । श्रीमन्नम्रसुरासुरेंद्रमुकुटप्रद्योतरत्नप्रभा-भास्वत्पादनखेदवः
प्रवचनांभोघींदवः स्थायिनः । ये सर्वे जिनसिद्धसर्यनुगतास्ते पाठकाः साधवः स्तुत्या योगिजनैश्च पंचगुरवः कुर्वतु ते । मंगलम् ॥१॥ सम्यग्दर्शनवोधवृत्तममलं रत्नत्रयं पावनं मुक्ति
श्रीनगराधिनाथजिनपत्युक्तोपवर्गप्रदः। धर्मः सूक्तिसुधा च । - चैत्यमखिलं चैत्यालयं श्यालय, प्रोक्तं च त्रिविधं चतुर्विध
ममी कुर्चतु ते मंगलं ॥२॥ नामेयादिजिनाधिपास्त्रिभुवन-1 ख्याताश्चतुर्विशति श्रीमंतो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश । ये विष्णुप्रतिविष्णुलांगलधराः सप्तोत्तराः विंशति। स्काल्ये प्रथितांत्रिषष्टिपुरुषाः कुर्वतु ते मंगलं ॥३॥ देव्योष्टौ ।
च जयादिका द्विगुणिता विद्यादिका देवताः श्रीतीर्थकरमा
तुकाच जनका यक्षाश्च यक्ष्यस्तथा । द्वात्रिंशत्रिदशाधि । * पास्तिथिसुरा दिकन्यकाश्चाष्टधा दिक्पाला दश चैत्यमी सुर*गणाः कुर्वतु ते मंगलं ॥४॥ ये सर्वोषधऋद्धयः सुतपसो वृद्धि ।
गताः पंच ये ये चाष्टांगमहानिमित्तिकुशला येष्टाविधाश्चार