________________
AAAAAAAAAAAAAAAAAAA
। १५४ बृहज्जैनवाणीसंग्रह विद्धः । विष्णुश्चक्राधिपः सन्दुहितरमगमद्गोपनाथस्य मोहादर्हन्विध्वस्तरागो जितसकलभयः कोयमेष्वाप्तनाथः ॥७॥ एको नृत्यति विप्रसार्य कुकुभां चक्रे सहस्रान्भुजानेका शेप। भुजंगभोगशयने व्यादाय निद्रायते। दृष्टुं चारुतिलोत्तमामुखमगादेकश्चतुर्वक्त्रतामेते मुक्तिपथं वदंति विदुषामित्येतदत्यद्भुते ॥ ८॥ यो विश्वं वेद वेद्यं जननजलनिगिनः । * पारदृश्वा पौर्वीपर्याविरुद्धं वचनमनुपमं निष्कलंकं यदीयं ।। तं वदे साधुवंधं सकलगुणनिधि ध्वस्तदोपद्विपंतं बुद्धं या वर्द्ध- ।
मानं शतदनिललयं केशवं वा शिंव वा ॥९॥ माया नास्ति । * जटाकपालमुकुटं चन्द्रो न मुर्दावली, खट्वांगं न च वासु
किन च धनुः शूलं न चोग्रं मुखं । कामो यस्य न कामिनी नच वृषो गीतं न नृत्यं पुनः सोऽस्मान्पातु निरंजनो जिनपतिः सर्वत्र सूक्ष्मः शिवः ॥ १० ॥ नो ब्रह्मांकितभूतलं न। च हरेः शंभोर्न मुद्रांकितं नो चंद्रार्ककरांकितं सुरपतेर्वजांकितं नैव च । षड्वक्त्रांकितवौद्धदेवहुतभुग्यक्षोरगैनों
कितं नग्नं पश्यत वादिनो जगदिदं जैनेंद्रमुद्रांकितं ॥११॥ में मौजीदंडकमलुप्रभृतयो नो लांछनं ब्रह्मणो । रुद्रस्यापि
जटाकपालमुकुट कोपीनखट्वांगना। विष्णोश्चक्रगदादि। शंखमतुलं बुद्धस रक्तांवरं नग्नं पश्यत वादिनो जगदिदं । - जैनेंद्रमुद्रांकितं ॥१२॥ खवांगं नैव हस्ते न च हृदि रचिता
लंबते मुंडमाला भस्मांग नैव शूलं न च गिरिदुहिता नैव । । हस्ते कपालं । चन्द्रार्द्ध नैव मूर्द्धन्यपि वृषगमनं नैव कण्ठे
___
* AKERAKSHARA