SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ - --- - -- -- -- --* -> wwwvvvv wwwwwwwwwwww Z4 वृहज्जैनवाणीसंग्रहं १५३ । * देवो मया बंद्यते ॥१॥ दग्धं येन पुरत्रय शरभवा तीव्रा चिषा वह्निना, यो वा नृत्यति मत्तवत्पितृवने यस्मात्मजो। * वागुहः । सोयं किं मम शंकरो भयतृषारोपातिमोहक्षयं कुत्वा यः स तु सर्ववित्तनुभृतां क्षेमकरः शंकरः ॥२॥ यत्ना-1 घेन विदारितं कररुहेर्दैत्येंद्रवक्षःस्थलं सारथ्येन धनंजयस्य । * समरे योऽमारयत्कौरवान् । नासौ विष्णुरनेककालविषयं । यज्ञानमव्याहतं विश्वं व्याप्य विजृमते स तु महाविष्णुः । सदेष्टो मम ॥३॥ उर्वश्यामुदपादि रागबहुलं चेतो यदीयं पुनः पात्रीदंडकमंडलुप्रभृतयो यस्याकृतार्थस्थिति । आवि गर्भावयितुं भवंति स कथं ब्रह्माभवेन्मादृशां,क्षुत्तष्णाश्रमरागो-५ परहितो ब्रह्माकृतार्थोस्तु नः॥४॥ यो जगवा पिशितं । समत्स्यकवलं जीवं च शून्यं वदन्, कर्ता कर्मफलं न भुंक्त ई. इति यो वक्ता स बुद्धः कथं । यज्ज्ञानं क्षणवर्तिवस्तुसकलं ज्ञातुं न शक्तं सदा यो जानन्युगपज्जगत्त्रयमिदं साक्षात्स। बुद्धो मम ॥५॥ स्रग्धरा छंदः। ईशः किं छिन्नलिंगो यदि विगतमयः शूलपाणिः कथं स्यान् नाथः किं भैक्ष्यचारी यतिरिति स कथं सांगनः । *सात्मनश्च । आर्द्राजः किंत्वजन्मा सकलविदितिं किं वेत्ति । * नात्मांतरायं संक्षेपात्सम्यगुक्तं पशुपतिमपपशुः कोऽत्र धी मानुपास्ते ॥६॥ ब्रह्मा चर्माक्षसूत्री सुरयुवतिरसावेशविधां। तचेताः शंभुः खट्वांगधारी गिरिपतितनयापांगलीलानु
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy