________________
*
R
-55-
2
KAR
NAAAAAAANAAAAAAAAAAAAM
ArANAMAN
* १५२ बृहज्जैनवाणीसंग्रह अन्नाकेंद्राली मुकुटमणिमाजालजटिलं लसत्पादांभोजद्वयमि* ह यदीयं तनुभृतां । भवज्ज्वालाशांत्यै प्रभवति जलं वा स्मृत* मपि, महावीर० ॥३॥ यदीमावेन प्रमुदितमना दर्दुर इह
क्षणादासीत्स्वर्गी गुणगणसमृद्धः सुखनिधिः । लभते सद्भः । ताःशिवसुखसमाजं किमु तदा, महावीर पाकनत्स्वर्णाभासोऽप्यपगततनु ननिवहो विचित्रात्माप्येको नृपतिवर- है * सिद्धार्थतनयः । अजन्मापि श्रीमान् विगतभवरागोद्भुतग
तिर् , महावीर० ॥ ५॥ यदीया वाग्गंगा विविधनयल्लोल, विमला, वृहज्ज्ञानांभोमिर्जगति जनतां या स्नपयति । इदा-1 * नीमप्येषा बुधजनमरालैः परिचिता, महावीर० ॥६ । अनि । # वारोद्रेकत्रिभुवनजयी कामसुभटः कुमारावस्थायामपि निज
बलायेन विजितः । स्फुरनित्यानंदप्रशमपदराज्याय स जिना महावीर० ॥ ७ ॥ महामोहातंकप्रशमनपराकस्मिकभिषङ् । निरापेक्षो बंधुर्विदितमहिमामंगलकरः। शरण्यः साधूनां ।
भवभयभृतामुत्तमगुणो, महावीर० ॥ ८॥ महावीराष्टकं स्त्रोत्रं भक्त्या मागेदुना कृतं ! यः पठेच्छृणुयाचापि स याति परमां गति ॥९॥
७०-अकलंकस्तोत्र
शार्दूलविक्रीडितछंदः । त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकित साक्षा घेन यथा स्वयं करतले रेखात्रयं सांगुलि । रागद्वेषभयामयांतकजरालोलत्वलोभादयो नालं यत्पदलंघनाय स महा।