________________
ARMA
बृहज्जैनवाणीसंग्रह
५४३ सांद्रच्छायामहीरुहमवंतमुपाश्रयते ॥२॥ स्वामिनय विनिगतोऽस्मि जननीगर्भाधकूपोदरोदयोद्घाटितदृष्टिरस्मि फलब* जन्मासि चाद्य स्फुट । त्वामद्राक्षमहं यदक्षयपदानंदाय लोक* त्रयीनेत्रेदीवरकाननेंदुममृतस्यंदिप्रभाचंद्रिक ॥ निःशेषत्रि
दशेंद्रशेखरशिखारत्नमदीपावली सांद्रीभूतमृगेंद्रविष्टरतटीमाणिक्यदीपावलिः । क्वेयं श्रीः क्व च निःस्पृहत्वमिदमित्यहातिगस्त्वादृशः सर्वज्ञानदृशश्चरित्रमहिमा लोकेश ! लो
कोत्तरः॥४॥ राज्य शासनकारिनाकपति यत्त्यक्तं तृणावया * हेलानिर्दलितत्रिलोकमहिमा यन्मोहमल्लो जितः । लोका
लोकमपि स्वबोधमुकुरस्यांतः कृतं यत्त्वया सैषाश्चर्यपरं
परा जिनवर क्वान्यत्र संभाव्यते ॥५॥ दानं ज्ञानधनाय * दत्तमसकृत्पत्राय सवृत्तये चीर्णान्युग्रतपांसितेन सुचिरं । * पूजाश्च बह्वयः कृतः । शीलानां निचयः सहामलगुणैः सर्वः ।। ॐ समासादितो दृष्टस्त्वं जिन येन दृष्टिसुभगः श्रद्धापरेण क्षणं
॥६॥ प्रज्ञापारमितः स एव भगवान्पारं स एव श्रुतस्कंधाVब्धेगुर्णरत्नभूषण इति श्लाध्यः स एव ध्रुवं । नीयते जिन * येन कर्णहृदयालंकारतां त्वद्गुणाः संसाराहिविषापहारम*णयस्त्रैलोक्यचूडामणेः ॥७॥ जयति दिविजवृंदान्दोलितैरिंदुरो । * चिनिचयरुचिभिरुच्चैश्चामरैवींज्यमानः । जिनपतिरनुर-1 * ज्यन्मुक्ति साम्राज्यलक्ष्मी युवतिनवकटाक्षक्षेपलीलां दधानः ।।
॥८॥ देवः श्वेतातपत्रत्रयचमरिल्हाशोकभाश्चक्रभाषापुष्पौषासारसिंहासनसुरपटहैरष्टभिः प्रातिहार्यैः। साश्चर्यै*- - * *- *-
*