________________
* P
AAAAAAAAAAAAAAAI
RAKA
बृहज्जैनवाणीसंग्रह । अशब्दमस्पर्शमरूपगंध त्वां नीरसं तद्विषयाववोधं । सर्व* स्यमातारममेयमन्यैर्जिनेंद्रमस्मार्यमनुस्मरामि ॥ ३४ ॥ * अगाधमन्यैर्मनसाप्यलध्यं निष्किंचनं 'प्रार्थितमर्थवद्भिः ।।
विश्वस्य पारं तमदृष्टपारं पति जिनानां शरणं व्रजामि ॥३५॥ - त्रैलोक्यदीक्षा गुरवे नमस्ते यो बर्द्धमानोपिनिजोन्नतोभूत् ।।
प्राग्गंडशैलः पुनरद्रिकल्पः पश्चान्न मेरु कुलपर्वतोऽभूत् ।।३६॥ में स्वयंप्रकाशस्थ दिवा निशा वान वाध्यता यस्य न बाधकत्वं । * न लाघवं गौरवमेकरूपं वंदे विभुं कालकलामतीतं ॥३७॥ । इति स्तुति देव विधाय दैन्याद्वरं न याचे त्वमुपेक्षकोसि ।। * छायातरं संश्रयतः स्वतः स्यात्कश्छायया याचितयात्मलाभः । *॥३८॥ अथास्मि दित्सा यदि वोपरोधस्त्वय्येव सक्तां दिश । भक्तिबुद्धिं । करिष्यते देव तथा कृपां मे को वात्म पोष्ये सु-१ मुखो न सरिः ॥ ३९ ।। वितरति विहिता यथाकथंचिजिन । विनताय मनीषितानि भक्तिः । त्वयिनुति विषया पुनर्विशेपादिशति सुखानि यशो 'धनंजय' च ॥४०॥ इति ।।
६६-विषापहारभाषा। दोहा--नमों नामिनंदन वली, तत्त्वप्रकाशनहार । तुकालकी आदिमें, भये प्रथम अवतार ॥ १ ॥
काव्य वा रोला छंद। निज आतममें लीन ज्ञानकरि व्यापत सारे। जानत सब व्यापार संग नहिं कछु तिहारे।। बहुत कालके हौधुनि जरा। न देह तिहारी । जैसे पुरुष पुरान करहु रछया जु हमारी ।