________________
**
ANNARRANARANARANAANN
+456226HKA वृहज्जैनवाणीसंग्रह
१३५ ॥ २३ ॥ दत्तत्रिलोक्यां पटहोभिभूताः सुरासुरास्तस्य महा
न्स लामः। मोहस्य मोहस्त्वयि को विरोधुमूलस्य नाशो । * बलचद्विरोधः॥२४॥मार्गस्त्वयको ददृशे विमुक्तेश्चतुर्गती
ना गहनं परेण । सर्व मया दृष्टिमिति स्मयेन त्वं माकदाचिद्भुजमालुलोके ॥ २५ ॥ स्वर्भानुरकस्य हविर्भुजोंमः ।
कल्पांतवातोंबुनिधेर्विधातः । संसारभोगस्य वियोगभावो, । विपक्षपूर्वाभ्युदयास्त्वदन्ये ॥ २६ ॥ अजानतस्त्वां नमतः ।
फलं यत्तज्जानतोन्यं न तु देवतेति । हरिन्मणि काचधिया दधानस्तं तस्य बुद्ध्या वहतो न रिक्तः ॥२७॥ प्रशस्तवाचश्चतुराः कषायैर्दग्धस्य देवव्यवहारमाहुः । गतस्य दीप
स्य हि नंदितत्वं दृष्टं कपालस्य च मंगलत्वं ॥२८॥ नानर्थ। मेकार्थमदस्त्वदुक्तं हितं वचस्ते निशमव्य वक्तुः । निदापतां के न विभावयति ज्वरेण मुक्तं सुगमः स्वरेण ।। २९ ॥
न कापि वांछा ववृत्ते च वाक्ते काले क्वचित्कोपि । १ तथा नियोगः। न पूरयाम्यंबुधिमित्यदंशुः स्वयं हि शीत
युतिरभ्युदेति ॥३०॥ गुणा गभीराः परमाः प्रसन्ना बहुप्रकारा बहवस्तवेति । दृष्टोयमंतः स्तवने न तेषां गुणो । गुणानां किमतः परोस्ति ॥३१॥ स्तुत्या परं नाभिमतं हि मक्त्या स्मृत्या प्रणत्या च ततो भजामि । स्मरामि देवं । प्रणमामि नित्यं केनाप्युपायेन फलं हि साध्यं ॥ ३२॥ ततस्रिलोकीनगराधिदेवं नित्यं पर ज्योतिरनंतिशक्ति । * अपुण्यपापं परपुण्यरेतुं नमाम्यहं वंद्यमवंदितारं ॥३३॥