________________
वृहज्जैनवाणीसंग्रह
www.*
१३३
wwwwwww.w wwwwwwww
स्तवनानुबंधं । स्वल्पेनः बोधेन ततोधिकार्थ वातायनेनैवनिरूपयामि ||३|| त्वं विश्वदृश्वा सकलैरदृश्यो विद्वानशेषं निखिलैरवेद्यः । वक्तुं कियान्कीदृशमित्यशक्यः स्तुतिस्ततो शक्तिकथा तवास्तु ||४|| व्यापीडित बालमिवात्मदोषैरुलाघतां लोकमवापिपस्त्वं । हिताहितान्वेषणमांद्यभाजः सर्वस्य जंतोरसि बालवैद्यः ॥५॥ दाता न हर्ता दिवसं विव.. स्वानद्यश्व इत्यच्युतदर्शिताशः । सव्याजमेवं गमयत्यशक्तः क्षणेन दत्सेभिमतं नताय ॥ ६ ॥ उपैति भक्त्या सुमुखः सुखानि त्वयि स्वभावाद्विमुखश्च दुःखं । सदावदातद्युतिरेकरूपस्तयोस्त्वमादर्श इवावभासि ॥ ७ ॥ अगाधतान्धेः स यतः - पयोधिमेरोश्च तुंगाप्रकृतिः स यत्रः । द्यावापृथिव्यो पृथुता तथैव व्याप त्वदीया भुवनांतराणि ॥ ८ ॥ तवानस्था परमार्थतत्त्वं त्वया न गीतः पुनरागमश्च । दृष्टं विहाय त्वमदृष्टमैषीर्विरुद्धवचोऽपि समंजसस्त्वं ॥ ९ ॥ स्मरः सुग्धो भवतैव तस्मिन्नुद्धूलितात्मा यदि नाम शंभुः । अशेत वृंदोपहतोपि विष्णुः किं गृह्यते येन भवानजागः ॥ १०॥ 'सनीरजाः स्यादपरोघवान्वा तद्दोषकीत्यैव न ते गुणित्वं ॥ स्वतबुराशेर्महिमा न देव स्तोकापवादेन जलाशयस्य ॥११॥ कर्मस्थिति जंतुरनेकभूमिं नयत्यमुं सा च परस्परस्य । त्वंनेतृभावं हि तयोर्भवाब्धौ जिन्द्र नौनाविकयोरिवाख्यः ॥ १२ ॥ सुखाय दुःखानि गुणाय दोषान्धर्माय पापानि समाचरंति । तैलाय बालाः सिकतासमूहं निपीडयंति स्फु
wwwwwwwwww