SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ K R -5- 5ARKARY बृहज्जैनवाणीसंग्रह १२५ ॥ ६३-एकीभावस्तोत्र। एकीभावं गत इव मया यः स्वयं कर्मबंधो घोरं दुःख * भवभवगतो दुर्निवारः करोति । तस्याप्यस्य त्वयि जिनरवे! भक्तिरुन्मुक्तये चेन्जेतुं शक्यो भवति न तया कोपरस्ताप* हेतुः॥ १ज्योतीरूपं दुरितनिवहध्यांतविध्वंसहेतुं त्वामे, वाहुर्जिनवर चिरं तत्त्वविद्याभियुक्ताः । चेतो वासे भवसिं च मम स्फारमुद्रासमानस्तस्मिन्नहः कथमिव तमो वस्तुतो। वस्तुमीष्टे ॥२॥ आनंदाश्रुस्नपितवदनं गद्गदं चाभिजल्प-1 न्यश्चायेत त्वयि दृढ़मनाः स्तोत्रमंत्रैर्भवत । तस्याभ्यस्ता* दपि च सुचिरं देहवल्मीकमध्यानिष्कास्यते विविधविषमव्याधयः कान्वेयाः॥३॥ प्रागेवेह त्रिदिवभवनादेष्यता भव्यपुण्यात्पृथिवीचक्रं कनकमयतां देव निन्ये त्वयेदं । ध्यानद्वारं मम रुचिकरं स्वांतगेहं प्रविष्टस्ततिक चिंत्र जिन* वपुरिदं यत्सुवर्णीकरोषि ॥ ४॥ लोकस्यैकस्त्वमसि भगव* निनिमित्तेन वन्धुस्त्वय्येवासौ सकलविषया शक्तिरप्रयत्नी का। भक्तिस्फीतां चिरमधिवसन्मामिकां चित्तशय्यां मय्युत्पन्नं कथमिव ततः क्लेशयूथ सहेथाः ॥ ५॥ जन्माटव्यां कथमपि मया देव दीर्घ भ्रमित्वा प्राप्तवैयं तव नयकथा स्फारपीयूषवापी । तस्या मध्ये हिमकरहिमव्यूहशीते नितांत । , निर्मग्नं मां न जहति कथं दुःखदावोपतापाः॥६॥ पादन्यासादपि च पुनतो यात्रया ते त्रिलोकीहे माभासो भवति सुरभिः श्रीनिवासश्चपद्मः । सर्वांगेण स्पृशति भगवन्स्त्वय्य ARRRRR*
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy