________________
M
K
ARKR-SAMSKRR*
a
AAAAAAAAAAAR
r
uk
१२८ वृहज्जैनवाणीसग्रह । नामभिमतफलाः पारिजाता भवंति ॥२१॥ कोपावेशो न तव । नतव क्वापि देव प्रसादो व्याप्तं चेतस्तव हि परमोपेक्षयैवानपेक्षं । आज्ञावश्यं तदपि भुवनं सन्निधिरहारी क्वैवंभूतं । भुवनतिलक ! प्राभवं त्वत्परेसु ॥२२॥ देव स्तोतुं त्रिदिवग-1 णिकामंडलीगीतकीर्ति तोतूति त्वां सकलविषयज्ञानमूर्ति ज* नो यः । तस्य क्षेमं न पदमटतो जातु जोहूर्ति पंथास्तत्त्वग्रंथ। स्मरणविषये नैष मोमूर्ति मर्त्यः ॥२३॥ चित्ते कुर्वनिरवधि
सुखज्ञानदृग्वीर्यरूपं देव तां यः समयनियमादादरेण स्तवीति । श्रेयोमार्ग स खलु सुकृती तावता पूरयित्वा कल्याणानां भवति विषयः पंचधा पंचितानां ॥२४॥ भक्तिप्रमहेंद्रपूजितपद त्वत्कीर्तने न क्षमाः सूक्ष्मज्ञानदृशोपि संयमभृतः के हंत मंदा वयं । अस्माभिः स्तवनच्छलेन तु परस्त्व- ।
य्यादरतन्यते स्वात्माधीनसुखैपिणां सखलु नः कल्याण। कल्पद्रुमः ॥५५|| वादिराजमनु शाब्दिकलोको वादिराजमनु । तार्विकसिंहः । वादिराजमनु काव्यकृतस्ते वादिराजमनु भव्यसहायः ॥२६॥
६४-एकीभावस्तोत्र भाषा। दोहा-वादिराज मुनिराजके, चरणकमल चित लाय। ___ माषा एकीभावकी, करूँ स्वपर सुखदाय ॥१॥
- रोला छन्द अथवा "अहो जगत गुरुदेव०"वीनतोको चालमें।। ___ जो अति एकीभाव भयो मानो अनिवारी । सो मुझ । कर्मप्रबंध करत भव भव दुख भारी॥ ताहि तिहारी भक्ति।
-ke-karnaSasareenkanaSance-rkersentencessnearete-assurance-rankar*