________________
* RARAKSHA-
* बृहज्जैनवाणीसंग्रह ११६ विकृताकृतिमयमुंडप्रालंबभूद्भयदवक्त्रविनियंदग्निः । प्रेतवजः प्रति भवंतमपीरितो यः सोऽस्यभवत्प्रतिभवं भवदुःखहेतुः ॥३३॥ धन्यास्त एव भवनाधिप ये त्रिसंध्यमारा
धयंति विधिवद्विधुतान्यकृत्याः । भक्त्योल्लसत्पुलकपक्ष्मल* देहदेशाः पादद्वयं तव विभो भुवि जन्मभाजः॥३४॥ अस्मि
नपारभववारिनिधौ मुनीश मन्ये न मे श्रवणगोचरतां गतोऽसि । आकर्णिते तु तव गोत्रपवित्रमंत्रे किं वा विपद्विषधरी सविधं समेति ॥३५॥ जन्मांतरेऽपि तव पादुयुग
न देव मन्ये मया महितमीहितदानदक्षं । तेनेह जन्मनि * मुनीश! पराभवानां जाता निकेतनमहं मथिताशयानां॥३६॥
नूनं न मोहतिमिरावृतलोचनेन पूर्व विभो सकृदपि प्रविलोकितासि । मर्माविधो विधुरयंति हि मामनर्थाः प्रोद्यत्प्रबंधगतयः कथमन्यथते ॥३७॥ आकर्णितापि महितोपि निरीक्षितोपि नूनं न चेतसि मया विधृतोसि भक्त्या । जातोस्मि तेन जनबांधव दुःखपात्रं यस्मास्क्रियाः प्रतिफलंति न भाव
शून्याः ॥३८॥ त्वं नाथ दुःखिजनवत्सल हे शरण्य कारुण्य* पुण्यवसते वशिनां वरेण्य । भक्त्या नते मयि महेश दयां । विधाय दुखांकुरोदलनतत्परतां विधेहि ॥३९॥ निःसख्यसार । शरणं शरणं शरण्यमासाद्य सादितरिपुप्रथितावदानं । त्वत्पा
दपंकजमपि प्रणिधानवंध्यो वंध्योस्मि चेद्भुवनपावन हा * हतोस्मि ॥४०॥ देवेंद्रवंद्य ! विदिताखिलवस्तुसार संसारतारका विभो भुवनाधिनाथ । त्रायख देव करुणाहद मां पुनीहि ।