________________
wwwwwwwww
wwwwwwwwwww
११५८
हज्जैनवाणीसंग्रह भूव । सांनिध्यतोपि यदि वा तव वीतराग! नीरागता ब्रजति को न सचेतनोपि ॥२४॥ भो भोः प्रमादमवधूय ।
भजध्वमेनमागत्य निवृतिपुरी प्रति सार्थवाहम् । एतनिवेद-1 * यति देव जगत्त्रयाय मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते॥२५॥ * उयोतितेषु भवता भुवनेषु नाथ तारान्वितो विधुरयं विह
तांधकारः। मुक्ताकलापकलितोरुसितातपत्रव्याजास्त्रिधा धृतधनुर्बुवमभ्युपेतः ॥२६॥ स्वेन प्रपूरितजगत्त्रयपिंडितेन कातिप्रतापयशसामिव संचयेन। माणिक्यहेमरजतप्रविनिर्मितेन सालत्रयेण भगवन्नमितो विभासि ॥२७॥ दिव्य* जो जिन नमत्रिदशांधिपानामुत्सृज्य रत्नरचितानपि * मौलिबंधान् । पादौ श्रयन्ति भवतो यदि वापरत्र त्वत्संगमे १ सुमनसो नरमंत एव ॥२८॥ त्वं नाथ जन्मजलधेर्विपरा
मुखोपि यत्तारयत्यसुमतो निजपृष्ठलग्नान् । युक्तं हि पाचिनिपस्य सतस्तवैव चित्रं विभो यदसि कर्मविपाकशुन्यः । * ॥२९॥ विश्वेश्वरोऽपि जनपालक दुर्गतस्त्वं किं वाक्षरप्रकृतिकरप्यलिपिस्त्वमीश । अज्ञानवत्यपि सदैव कथंचिदेव ज्ञान
त्वयि स्फुरति विश्वविकासहेतु ॥३०॥ प्राग्मारसंभृतनभांसि । रनांसि रोपादुत्थापितानि कमठेन शठेन यानि । छायापि ।
तैस्तव न नाथ हता हताशो ग्रस्तस्त्वमीभिरयमेव परं * दुरात्मा ॥३१॥ यद्गर्जदूर्जितघनौघमदभ्रभीमभ्रश्यत्तडि-।
न्मुसलमांसलधोरधारं । दैत्येन मुक्तमथ दुस्तरवारि दधे । * तेनैव तस्य जिन दुस्तरवारिकृत्यम् ॥३२॥ ध्वस्तोर्ध्वकेश