________________
*
-
- * * . वृहज्जैनवाणीसंग्रह . ११७ चामीकरत्वमचिरादिव धातुभेदाः ॥१५॥ अंतः सदैव जिन +यस्य विभाव्यसे त्वं भव्यैः कथं तदपि नाशयसे शरीरं। एत
स्वरूपमथ मध्यविवर्तिनो हि यद्विग्रहं प्रशमयंति महानु-* * भावाः ॥१६॥ आत्मा मनीपिभिरयं त्वदभेदबुद्धया ध्यातो जिनेंद्र भवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचिंत्यमानं किं नाम नो विषविकारमपाकरोति ॥१७॥ त्वामेव वीततमस परवादिनोऽपि नूनं विभो हरिहरादिधिया प्रपन्नाः। कि काचकामलिभिरीश सितोऽपि शंखो नो गृह्यते विविध वर्णविपर्ययेण ॥१८॥ धर्मोपदेशसमये सविधानुभावादास्तां । जनो भवति ते तरुरप्यशोकः । अभ्युद्गते दिनपतौ समहीरुहोऽपि किं वा विबोधसुपयाति न जीवलोकः ॥१९॥ चित्रं विभो कथमवाङ्मुखतमेव विष्वक्पतत्यविरला सुरपुष्पवृष्टिः।। * त्वद्गोचरे सुमनसां यदि वा मुनीश ! गच्छंति नूनमध एव हि । * बन्धनानि ॥२०॥ स्थाने गभीरहृदयोदधिसम्भवाया : पीयू-1 पतां तव गिरः समुदीरयन्ति । पीत्वा यतः परमसम्मदसंगभाजो भव्या व्रजन्ति तरसायजरांमरत्वम् ॥२१॥ स्वामिसुदूरमवनम्य समुत्पतन्तो मन्ये वदन्ति शुचयः सुरचामरौघाः । येऽस्मै नतिं विदधते मुनिपुंगवाय ते नूनमूर्ध्वगतयः खलु शुद्धभावामा२२॥श्यामं गभीरगिरमुज्ज्वलहेमरत्नसिंहा-1 सनस्थमिह भव्यशिखंडिनस्त्वां । आलोकति रभसेन । नदंतमुच्चैश्वामीकराद्रिशिरसीव नवांबुवाहं ॥२३॥ उद्ग-1 च्छता तव शितिद्युतिमंडलेन लुमच्छदच्छविरशोकतरु