SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ *RAHARASHKKR* वृहज्जैनवाणीसंग्रह १९५४ ~ ~ ~ ~ ~ ~ ~ * यह गुनमाल विशाल नाथ तुम गुननसँवारी । विविधवर्णमय पुहुप गूथ मैं भक्ति विथारी ॥ जे नर पहिरे कन्ठ भावना मनमें भावें। मानतुंग ते निजाधीन शिवलछमी पा । भाषा भक्तामर कियो, हेमराज हित हेत । जे नर । पढ़े सुभावसों, ते पावै शिवखेत ।। ४८॥ इति । ६१--कल्याणमंदिरस्तोत्र। कल्याणमंदिरमुदारमवद्यभेदि भीताभयप्रदमनिंदितमघिपमं । संसारसागरनिमजदशेषजंतुपोतायमानमभिनम्य जिनेश्वरस्य ॥१॥ यस्य स्वयं सुरगुरुगरिमाबुराशेः स्तोत्रं । * सुविस्तृतमतिर्न विभुर्विधातुं । तीर्थेश्वरस्य कमठस्मयधूमकेतोस्तस्याहमेष किल संस्तवनं करिष्ये ॥२॥ सामान्यतोपि तव वर्णयितुं स्वरूपमस्मादृशाः कथमधीश भवंत्यधीशाः । धृष्टोपि कोशिकशिशुर्यदि वा दिवांधो रूपं प्ररूपयति किं किल धर्मरश्मेः ॥३॥ मोहक्षयादनुभवन्नपि * नाथ मयों नूनं गुणान्गणयितुं न तव क्षमेत् । कल्पांतवांत-* * पयसः प्रगटोऽपि यस्मान्मीयेत केन जलधेननु रत्नराशिः * ॥ अभ्युद्यतोस्मि तव नाथ जडाशयोपि कर्तुं स्तव लसद* संख्यगुणाकरस्य । बालोपि किं न निजवाहयुगं वितत्य वि स्तीर्णतां कथयति स्वधियांबुराशेः ॥५॥ ये योगिनामपि न * यांति गुणास्तवेश वक्तुं कथं भवति तेषु ममावकाशः । जाता तदेवमसमीक्षितकारितेयं जल्पंति वा निजगिरा ननु पक्षि*णोपि॥६॥ आस्तामचिंत्यमहिमा जिन संस्तवस्ते नामापि, *K -S HEX
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy