________________
सप्तमोऽध्यायः । अथोत्तरासु विकारा भवन्ति । तृचर्चे पूर्वास्वेव—त्तराः प्रत्येतव्याः। सर्वत्रान्यत्र ग्रहणात् ।
यथा पान्त' पुरोजिती विशो विश' आ त्वा रथमि त्यनुष्टुभां गायत्र्योऽधिष्ठिताः।
यजायथा श्चान्त्या बृहती तथानुष्टुभौ पूौं। मत्स्यपायि ते मह' इति प्रत्यस्मा इति चान्त्या। विश्वाः पृतना इत्यतिजगती। उपरिष्टाद बृहती।
अधा हीन्द्रामीषा२ कङ्काः सुपर्णा३ वि रक्षो मर्माणी त्येतासु च विकाराः।
बृहतीषु च सर्वासु ।
यथा पुनान स्त्वामिद्धय भि सोमा परी(१) उ०१।२।१।१. (२) उ० १११११११. (३) उ० ७।२।१२।२. (४.) उ०९।१।३।१. (५) उ०६।२।१६११. यजाया-B1. (६) उ०६।२।२०।१. (७) उ०६।३।२।१. । (८) इति omitted in Bl. (९) उ० ३।१।१४।१. (१०) प्रावधा ( for अधा ) Bl. (११) उ. १।१।२३।१. (१२) उ० ९।३।५।१. (१३) उ० ९१३।६।१. (१४) उ०९।३।७।१. (१५) उ०९।३।८१. (१६) उ०१।११९११.. (१७ ) उ० २।१।१२।१. (१८) उ० २।२।९।१. सो ( for सोमा.) B'.