________________
१६
उपनिदानसूत्रम् ।
स्तोत्रीया ग्रहणाद्वा त्रयोदशपदे पूर्वे चतु
दशपदोत्तमा ।
विच्छन्दः स्वक्षरपरिमाणाः संकृतिप्रभृत्युर्ध्वं
विज्ञेयाः ।
पुरीषपदानि पञ्च पञ्चाक्षराणि । गायत्री पदपङ्क्तिर्वा भवति ।
अनिश्चयो वा छन्दसः शकरीणां सर्व च्छन्दो
महत्वान्महत्वात् ।
(१) सर्वे B.
इति षष्ठोऽध्यायः ॥