SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ तत्त्वसाहः। पूर्वरागावाहितवासनापरिपाको भवति ततो रागादयः बैशाः प्रवर्तन्त इति न साक्षाद्विषयाः कारणम् । स्यादेतत्-खराद्धान्तोपवर्णनमात्रमेव केवलम् , नत्वत्र काधिपुक्तिरित्याह-एक इत्यादि । एक इति । एकाकारः । तत्रेति । विषये । तस्येति । विषयस्य । बोधवविति । नीलादिप्राहकाकारवत् । नचैकाकारस्तत्र लेशः प्रवर्तते । । तथाहि एकस्मिन्त्रीरूपे कस्यचिद्रागः कस्यचिद्वेषः कस्यचिदीयेत्यनेकाकारस्य प्रवृत्तिदृश्यते ॥ १९५४ ॥ १९५५ ॥ १९५६ ।। खादेतन्न पूर्वाभ्यासादिह जन्मन्याधरागादयः । किं तर्हि ? । अन्येषां मैथुनादिसमाचारदर्शनात्परोपदेशाद्वेत्याह-अन्यवृत्त्युपलम्भेनेत्यादि । अन्यवृत्त्युपलम्भेन परेभ्यः श्रवणेन वा। न च तेषामियं वृत्तिय॑भिचारोपलम्भनात् ॥ १९५७ ॥ अन्येषां वृत्तिचरितमिति यावत् ॥ १९५७ ॥ अदृष्टेत्यादिना तमेव व्यमिचारं दर्शयति । अदृष्टाश्रुतवृत्तान्ता वराहहरिणादयः। सभागगतिसंपर्के प्रयान्त्येव हि विक्रियाम् ॥ १९५८॥ वृत्तान्तो मैथुनादिसमुदाचारः । सभागा सदृशी गतिर्यासां वराहीप्रभृतीनां ताखयोच्यन्ते । तामिः सह संपर्कः समवधानम् । विक्रियेति । विप्लुतिः । मैथुनसमुदाचार इति यावत् ॥ १९५८ ॥ संसारानुचिता धर्माः प्रज्ञाशीलकृपादयः। खरसेनैव वर्तन्ते तथैव न मदादिवत् ॥ १९५९ ॥ अवश्यं चैतदवसेयमभ्यासबलादेव रागादीनां स्वरसप्रवृत्तिरिति । तथाहिये प्रज्ञाशीलादयः संसारानुचिताः संसारे नाभ्यस्ताः ते स्वरसेनायनेन न वर्तन्ते । मदादिवदिति वैधHदृष्टान्तः । मदो-दर्पः । अन्यथा मदादिवत्प्रज्ञादीनामपि स्वरसेन प्रवृत्तिः सात् ॥ १९५९ ॥ केचिदाहुः-लेष्मणः सकाशाद्रागः पिचापो वातान्मोह इति । तत्राहबलासावीत्यादि। - बलासादिप्रभावेण मच तेषां समुपः। पूर्ववत्यभिचारस सर्वचाम्प्युपलम्मतः ॥ १९५०॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy