SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ तस्वसहः। अनित्यत्वेन प्रदर्शिताविनाभावि छतकत्वं यदा शब्दे धर्मिणि निश्चितं, कुतस्तत्र विपर्ययख नित्यत्वस्य शता, नहि ज्वलज्ज्वलनन्वालाकलापपरिगते परिनिश्चितामनि भूतत्त्वे शैत्याशका कर्तु युक्ता खस्थचेतसः । नापि निगमनाचनमात्राभिर्युक्तिकातु सा विनिवर्त्तते ॥ १४४० ॥ ___ अविद्धकर्णस्त्वाह-"विप्रकीर्णैश्च वचनैर्नैकार्थः प्रतिपाद्यते । तेन सम्बन्धसिभ्यर्थ वाच्यं निगमनं पृथक् ।” इति अत्राह-सम्बद्धैरिति । सम्बद्धैरेव वचनैरेकोऽर्थः प्रतिपाद्यते। नातः सम्बन्धसिद्ध्यर्थ वाच्यं निगमनं पृथक् ॥१४४१॥ हेतोः साध्येन तादात्म्यतदुत्पत्तिलक्षणे सम्बन्धे प्रतिपादितेऽर्थद्वारेण सम्बद्धख पक्षधर्मान्वयव्यतिरेकवचनैरेकोऽर्थः सामर्थ्याचथासमीहितः प्रतिपाद्यत इति । यद्यपि विप्रकीर्णानि वचनानि, तथापि सम्बद्धान्येवैकार्थोपसंहारेणेति न तत्सम्बन्यसिद्धये पृथग्निगमनं वाच्यम् ॥ १४४१ ॥ द्वैविध्यमनुमानस्य केचिदेवं प्रचक्षते । विशेषदृष्टसामान्यपरिदृष्टवभेदतः ॥ १४४२॥ केचिदिति । कुमारिलादयः। ते हि-द्विविधमनुमानं विशेषतोदृष्टं सामान्यतोदृष्टं चेति वर्णयन्ति ।। १४४२ ॥ तत्र विशेषतोदृष्टं कतरदित्याह-प्रत्यक्षेत्यादि । प्रत्यक्षदृष्टसम्बन्धं ययोरेव विशेषयोः । गोमयेन्धनतद्देशविशेषादिमतिः कृता ॥१४४३ ॥ तद्देशस्थेन तेनैव गत्वा कालान्तरेऽपि तम् । यदाऽग्निं बुध्यते तस्य पूर्ववोधात्पुनः पुनः ॥ १४४४ ॥ सन्दिधमानसद्भाववस्तुबोधात्प्रमाणता। विशेषदृष्टमेतच लिखितं विन्ध्यवासिना ॥१४४५॥ अग्निधूमान्तरत्वे तु वाच्ये सामान्यतोमिती। सामान्यदृष्टमेकान्ताद्गन्तेत्यादित्य उच्यते ॥ १४४६ ॥ भयमर्थः-पूर्व कश्चित्कचित्तदेशविशेषे वहिधूमविशेषौ प्रत्यक्षेण गृहीत्वा का. छान्तरेण दूरं गतो वा यदा पुनःपुनस्तमेव धूमविशेष हा तमेव वहिं पूर्व परि
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy