SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ पविकासमेतः। प्रयोजनं जात्यमिधाननिराकरणमिति समुदायार्थः । अवयवार्थस्तूच्यते-अन्यान्य. त्वेनेति । अन्यस्मादन्यत्वं व्यावृत्तिः, तेनान्यान्यत्वेन हेतुना करणेन वा वृक्षादयो भावा विशिष्टा निश्चिताः । अन्यतो व्यावृत्ता निश्चिता इति यावत् । एतेनार्थान्तरनिवृत्तिविशिष्टानित्यत्र पदे निवृत्त्येति तृतीयार्थों व्याख्यातः । ध्वान इति । शब्दः ॥ १०७०॥ यस्तु बुद्ध्यारूढोऽर्थस्तस्य मुख्यत एव शब्दैरमिधानमिति दर्शयति-बुद्धावित्यादि। बुद्धौ ये वा विवर्त्तन्ते तानाहाभ्यन्तरानयम् । निवृत्त्या च विशिष्टत्वमुक्तमेषामनन्तरम् ॥ १०७१ ॥ अयमिति । ध्वानः । अथार्थान्तरनिवृत्तिविशिष्टत्वं कथमेषां योजनीयमित्याहनिवृत्त्या चेत्यादि । अनन्तरमिति । अन्यान्यत्वेनेत्यादिना तेषामपि बुद्धिसमारूढानामर्थानामन्यतोव्यावृत्ततया प्रतिपादनात् ॥ १०७१॥ , ननु यदि न कश्चिदेव वस्त्वंशः शब्देन प्रतिपाद्यते तत्कथमुक्तमाचार्येणार्थान्तरनिवृत्त्या कश्चिदेव वस्तुनो भागो गम्यत इत्यत आह-अर्थान्तरपरावृत्त्येत्यादि । अर्थान्तरपरावृत्त्या गम्यते तस्य वस्तुनः । कश्चिद्भाग इति प्रोक्तं तदेव प्रतिबिम्बकम् ॥ १०७२ ॥ ननु बुद्धिधर्मत्वात्प्रतिबिम्बस्य कथं वस्तुभागत्वमुपपद्यत इत्यत आह–अर्थान्तरपरावृत्तेत्यादि । अर्थान्तरपरावृत्तवस्तुदर्शनसंश्रयात् । आगतेस्तत्र चारोपात्तस्य भागोऽपदिश्यते ॥१०७३ ॥ अर्थान्तरपरावृत्तवस्तुदर्शनद्वारायातत्वात्तत्रान्तरपरावृत्ते वस्तुनि भ्रान्तैस्तादाम्येनारोपितत्वात्तदेव प्रतिबिम्बकमुपचाराद्वस्तुनो भाग इति व्यपदिश्यते ॥१०७३॥ . अत्राप्यर्थान्तरपरावृत्त्येति तृतीयार्थ योजयन्नाह हेत्वर्थ इत्यादि । हेत्वर्थः करणार्थश्च पूर्ववत्तेन वात्मना। यदि वस्तु विजातीयान स्याद्भिन्नं न तत्तथा ॥ १०७४ ॥ पूर्ववदिति । यथाऽर्थान्तरनिवृत्तिविशिष्टानाहेत्यत्रान्यान्यत्वेनेत्यादिना दर्शितं त(था)त्रापि योजनीयमित्यर्थः । अथवा सर्वत्रैवेत्थम्भूतलक्षणा तृतीयेयमिति दर्श
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy