SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ ३१६. तत्त्वसङ्ग्रहः । अथापोहव्युदासेन यथपोहोऽभिधीयते । तत्र तत्रैवमिच्छायामनवस्था भवेत्ततः ॥ ९९९ ॥ अथाप्यबाच्य एवायं यथपोहस्त्वयेष्यते । तेनान्यापोहकुच्छन्द इति बाध्येत ते वचः ॥ १००० ॥ किंचेदं तावत्प्रष्टव्यो भवति भवान्, किमपोहो वाच्योऽथावाच्य इति । वाच्यत्वे विधिरूपेण वा वाच्यः स्यादन्यव्यावृत्त्या वा । तत्र यदि विधिरूपेण तदा नैका - न्तिकः शब्दार्थोऽन्यापोहः शब्दार्थ इति । अथान्यव्यावृत्त्येति पक्षस्तदा तस्याप्यन्यव्यवच्छेदस्यापरेणान्यव्यवच्छेदरूपेणामिधानं तस्याप्यपरेणेत्यव्यवस्था स्यात् । अथावाच्यस्तदाऽन्यशब्दार्थापोहं शब्दः करोतीति व्याहन्येत ॥ ९९७ ॥ ९९८ ॥ ॥ ९९९ ।। १००० ॥ एतत्सर्वमुद्योतकरेणोक्तमुपन्यस्तम्, तत्राचार्यदिप्रागेनोक्तम्- "सर्वत्राभेदादाश्रयस्यानुच्छेदात्कृत्स्नार्थपरिसमाप्तेश्च यथाक्रमं जातिधर्मा एकत्वनित्यत्वप्रत्येकपरिसमाप्तिलक्षणा अपोह एवावतिष्ठन्ते, तस्मादुणोत्कर्षादप्यर्थान्तरापोह एव शब्दार्थः साधुरिति । एतदाशङ्क्य कुमारिल उपसंहरन्नाह - अपि चैकत्वेत्यादि । अपि चैकत्वनित्यत्वप्रत्येकसमवायिनः । निरुपाख्येष्वपोहेषु कुर्वतोस्तत्र कः परः ॥ १००१ ॥ तस्माद्येष्वेव शब्देषु नञ्योगस्तेषु केवलम् । भवेदन्यनिवृत्त्यंशः खात्मैवान्यत्र गम्यते ॥ १००२ ॥ 1 येष्वेव शब्देषु नञयोग इति । अभक्ष्यो ग्रामसूकर इत्यादिषु । स्वात्मैवेति । स्वरूपमेव विधिलक्षणम् । अन्यत्रेति । नन्ररहिते ॥ १००१ ॥ १००२॥ एवं यथाप्रधानं परमतमाशय, अन्यापोहापरिज्ञानादित्यादिना समाधानमारभते । अन्यापोहापरिज्ञानादेवमेते कुदृष्टयः । स्वयं तुष्टा दुरात्मानो नाशयन्ति परानपि ॥ १००३ ॥ तथाहि द्विविधोऽपोहः पर्युदासनिषेधतः । द्विविधः पर्युदासोऽपि बुद्ध्यात्मार्थात्मभेदतः ॥ १००४ ॥ पर्युदासनिषेधत इति । पर्युदासान्निषेधाच पर्युदासलक्षणः प्रसज्यप्रतिषेधश्चेति
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy