SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ पखिकासमेतः। १०५ यत्पुनरेकत्वनित्यत्वसाधनार्थ तत्र बोधात्मकत्वेन प्रत्यभिज्ञायते मतिरित्युक्तं तत्राह-अबोधरूपभेदं त्वित्यादि । अबोधरूपभेदं तु समानं सर्ववुद्धिषु । आरोप्य प्रत्यभिज्ञानं नानात्वेऽपि प्रवर्तते ॥ २६३ ॥ अनैकान्तिकमेतत्प्रत्यभिज्ञानम् , यस्मादबोधरूपेभ्यो घटादिभ्यो भेदम्-व्यावृत्ति समारोप्य प्रत्यभिज्ञानं सर्वबुद्धिषु नानात्वे सत्यपि प्रवर्त्तमानमविरुद्धमेव । अवश्यं चैतद्विज्ञेयम्-यन्नानात्व एव सति विजातीयव्यावृत्तिनिबन्धनकृतमेतत्प्रत्यभिज्ञानम् , न पुनरनानात्व एवेति । तथाहि-निरालम्बनासु समारोपबुद्धिष्वर्थभेदेऽनुपाश्रितेऽप्यप्रत्यभिज्ञानमस्त्येव, न हि तत्रैवं भवति, यैव गजबुद्धिरासीत्सैव तुरङ्गस्यन्दनबुद्धिरिति । प्रसाधितं चानालम्बनत्वमासां बुद्धीनामिति न पुनरुच्यते । तेन यदुतम्-"न चास्त्यप्रत्यभिज्ञानमर्थभेदेऽनुपाश्रिते” इति, तदसिद्धमिति ग्रहीतव्यम् ॥ २६३ ॥ किं च-यदि नित्यैकरूप आत्मेष्यते भवद्भिस्तदा सुखाद्यवस्थाभेदो न प्राप्नोति । अथ सुखाद्यवस्थाभेदोऽभ्युपगम्यते, न तर्हि नित्यैकरूपत्वमस्याभ्युपेतव्यम् । न ोकस्य भेदाभेदौ परस्परविरुद्धौ खभावौ युक्ताविति । एतच्चोद्यपरिहारार्थ यत्कुमारिलेनोक्तं तत्तावहूषयितुमुपक्षिपन्नाह–अवस्थाभेदभेदेनेत्यादि । अवस्थाभेदभेदेन शून्योऽप्येकान्ततः स्थिते । स्थिरात्मनि ............यत्परैः परिकल्प्यते ॥ २६४ ॥ अवस्थानाम्-सुखादीनाम् , भेदः-नानात्वम् , तेन भेदः-पुरुषस्य नानात्वमेव, तेन शून्य इति । अवस्थानानात्वेऽप्येकखभाव एवेत्यर्थः । अत्र कारणमाहस्थिरात्मनीति । स्थिर:-नित्यः, आत्मा-खभावो यस्यात्मनः, स तथोक्तः । यदि वा अवस्थाभेदाः-अवस्थाविशेषाः सुखादयः, तेभ्य एकान्तेन भेदःपृथग्भावः, तेन शून्यस्तव्यतिरिक्तोऽपीत्यर्थः ॥ २६४ ॥ किं तद्यत्परिकल्प्यत इत्याह-सुखेत्यादि । सुखदुःखाचवस्थाश्च गच्छन्नपि नरो मम । चैतन्यद्रव्यसत्त्वादिरूपं नैव विमुश्चति ॥ २६५ ॥ गच्छन्नपीति । प्रतिपद्यमानोऽपि । नर इति । आमा । सत्त्वादीत्यादिशब्देन शेयत्वप्रमेयत्वकर्तृत्वभोक्तृत्वादिसामान्यधर्मपरिग्रहः ।। २६५ ॥ १४
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy