SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ सबंशपरीक्षा। जैमिनीया। प्रामाण्यं शाक्यवाक्यानामिच्छद्भिस्तत्पपानुगैः । 1 सर्वज्ञसाधने यनो व्यपेतार्थो वितन्यते ॥१॥ सर्व सामान्यरूपेण वेति सर्वोऽपि मानवः। ताइप्पेण तु सर्वाणि न कश्चिद्वेत्तुमर्हति ॥ २ ॥ नहि वेतुं प्रभवति कश्चित् सर्वान् रजःकणान् । परीक्षितः काकदन्तरित ज्ञातैश्च किनु तैः ॥३॥ किन स्थायदि सर्वज्ञः सर्वसाक्षात्कृतिक्षमः। साक्षात्कृताशुचिद्रव्यरसत्वाद्दोषभाक् भवेत् ॥ ४ । 2 अतीन्द्रियार्थदर्शित्वं घटते नच कस्यचित् । अर्थेन्द्रियखभावो हि मर्यादा नातिवर्तते ॥ ५ ॥ शक्तिप्रकर्षः शक्येषु, नाशक्येषु प्रवर्तते । अभ्यास इव योगोऽपि सती शक्तिं हि वर्द्धयेत् ॥ ६ ॥ 3 धर्माधौं खतो वेत्तीयेतचाप्यर्थसाधनम् । तत्खरूपे त्यनियते कापिलादिविवादतः ॥ ७॥ 4 प्रमाणपञ्चकाभावात्सर्वज्ञो नैव सिध्यति । . किन्त्वभावप्रमाणेन तदभावस्तु सिध्यति ॥ ८॥ अनपेक्षितसर्वज्ञात्वतो मानादकर्तृकात् । भवत्यबाधितो वेदाधर्माधर्मविनिश्चयः ॥९॥ 5 नच सौगतसावश्ये प्रमाणमुपलभ्यते । खशिष्यहार्दविज्ञानान सावश्यस्य सम्भवः ॥१०॥ अतीतानागतानन्तपरहार्दानवेक्षणात् । 6 यश्चायमिष्यते बुद्धः सर्वावरणसंक्षयात् ॥११॥ शुद्धस्फटिकसङ्काशझानेन सकलानिमान् । याथातथ्येन संबुष्यन् धारणायां समास्थितः ॥ १२ ॥ सदा समाहितः सोऽयं परानुपदिशेत् कथम् । तस्माद्यदोपदेष्टाऽयमसर्वशस्त्रदा पुनः ॥ १३ ॥ अत्र सौगता। हन्त सौगतसावश्यप्रदेषग्लपिताशयः । सर्वज्ञमात्र विद्वेष कुरुते मन्दधीरयम् ॥ १४ ॥ 1 सर्व सामान्यतः सत्यं वेत्ति सर्वोऽपि मानवः । ताप्येण तु सर्वाणि संबुद्धो बोडुमर्हति ॥ १५ ॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy