SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ वेदः सकर्तृकः किन्तु कर्ता न मर्यतेऽधुना । आख्यायिका अनेका हि सन्सविज्ञातकर्तृकाः ॥५६॥ 3 नच शब्दस्य नित्यत्वं सिध्यति प्रत्यभिज्ञया । प्राक्त्रस्यमिझामात्रस्य भ्रमत्वं हि निदर्शितम् ॥ ५७ ॥ प्रत्यभिज्ञावलात्सर्वशन्दानां यदि नित्यता । पौरुषेयापौरुषेयविभागोऽपि न युज्यते ॥५॥ लौकिकानां हि शब्दानां वैदिकेभ्यो न चान्तरम् । नराकृताः सर्व एते व्यज्यन्ते व्यजकैः खलु ॥ ५९॥ न चानुपूर्वानयत्यनिमित्तापौरुषेयता । व्यजकक्रमनेयत्यात्तनैयर खतो नहि ॥ ६ ॥ नैययं पुरुषाधीने नच स्याद्यजककमे। सर्वे खतन्त्राः पुरुषाः स्वखताल्पादिकर्मणि ॥६॥ तत् कोष्ठयवायोस्ताल्वादिसंश्लेषाश्लेषलक्षणाः। नादाः पुरुषतवास्तु कयं स्युनियतकमाः ॥ ६२ ॥ यदुकं शब्दनित्यत्वे लिशं तच न साधकम् । विरोधे बाधकामावादनैकान्त्यप्रसङ्गतः ॥ ६३ ॥ अतद्रूपपरावृत्तिमवलम्ब्य भवन्त्यमी। एकाकाराः प्रत्ययास्तब्धतीनां स्यामचेकता ॥ ६४ ॥ प्रात्यक्षिकं तु नानात्वं गादिव्यक्तिष्वबाधितम् । माधुर्यादिविभेदेन वर्णभेदो हि लक्ष्यते ॥६५॥ व्यजकस्थविशेषेण व्यायं गृह्यत इत्यसत् । 5 न चान्यस्यान्यरूपेण प्रहणं क्वापि सम्भवेत् ॥ ६६ ॥ यश्च पीतः शङ्ग इति भ्रमो निर्विषयो हि सः । वासनापादिताकारो भ्रमो नार्थमपेक्षते ॥ ६ ॥ भ्रान्तेः सालम्बनत्वं तु न घटेत कयधन । निराकारज्ञानपक्षे भ्रान्तिः किंविषया भवेत् ॥ ६८ ॥ पीताकारो भासमानः, शहदतदात्मकः । साकारहानपक्षेऽपि न सादात्यावलम्बिनी ॥ १९॥ सारूप्यापादकं भ्रान्तौ बाह्यमस्ति न किचन । इत्याच श्रौत्रविज्ञानं मन्दतीवावभासकम् ॥ ७० ॥ शब्दस्य प्राहक न सादतबूपावभासतः । श्रौत्रोपमम्मे शब्दः किं योग्यो वाऽयोग्य इष्यते ॥ १॥ श्रोत्रसंस्कारवैययं पक्षयोरुभयोरपि । योग्यवेबुपलभ्येत किं संस्कारव्यपेक्षया ॥ २ ॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy