SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ अब सौगताः। ईश्वरस निरासेन प्रकृतेश्च निरासतः। निरखेऽप्यत्र पक्षेऽन्या दयन्तेऽनुपपत्तयः ॥३॥ मनाघेयातिशययोनिलयोः प्रकृतीशयोः। . परस्परोपकार्यत्वं न घटेत कपचन ॥३॥ सामिष्यं तु पदेवास्ति नित्सव्यापकयोस्खयोः। कालभेदेन सर्गादिव्यवस्था युज्यते कथम् ॥४॥ त्रिगुणस समस्यापि सत्त्वौत्कव्यादिभेदतः। कादाचित तु वैषम्यं नोपपद्येत सर्वथा ॥५॥ न त्याभ्यामपरं किविद्यत्तत्र स्यात्प्रसाधनम् । खातल्याययहेतुत्वं न कादाचित्कता तदा ॥६॥ स्वाभाविकजगद्वादिनः। जन्मन्यपेक्षा भावानां न खस्य न परस वा। सर्वहेतुनिराशंसं भावाः सर्वे भवन्ति हि॥१॥ राजीवकेसरादीनां वैचित्र्यं कः करोति हि । मयूरचन्द्रकादिर्वा विचित्रः केन निर्मितः ॥३॥ अत्र सौगताः। बीजपहजलादीनामन्वयव्यतिरेकयोः। सरोजकेसरादीनामन्वयव्यतिरेकयोः ॥३॥ प्रलक्षानुपकम्माभ्यां सिद्धेः सिद्धा सहेतुता । तत्वाभाविकवादोऽयं प्रत्यक्षेण प्रवाध्यते ॥४॥ सामाविका परीक्षा। शब्दब्रह्मवादिनः। अविकारि परं ब्रह्म शब्दतत्त्वमनक्षरम् । अविभकं तदेवैकं जगपं विवर्तते ॥१॥ भत्र सौगताः। सदभावोपमर्दैन नीलभावे विकारिता। सा लनिष्टा यतः शब्दब्रह्माविकृतमिष्यते ॥२॥ तावेनैव ताये ताने सच भासताम् । समन्वये मासेत नीके तवान भासताम् ॥३॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy