SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प्रत्यर्थनियतो यसायवहार प्रवर्तते । तसात्स व्यवहारस्तु ध्रुवमन्योपदेशजः ॥ ५॥ वृद्धोपदेशसजातकुमारव्यवहारवत् । * चेतनाधिष्ठितं दृष्टं सुखास्पदमचेतनम् ॥ ६ ॥ उद्योतकरमतम् । यथा रयादि यचैतन्महाभूताद्यचेतनम् । सुखदुःखास्पदं तब चेतनाधिष्ठितं तथा ॥ ७॥ तथाच कर्ता सर्वशः सर्गादावुपदेशकः । महाभूतायधिष्ठाता स कश्चिसिद्ध ईश्वरः ॥ ८॥ अत्र सौगताः। 1 नास्त्रीश्वरो नित्य एकश्चेतनेनानधिष्ठितम् । __ अचेतनं खखकार्यसमारम्भाय कल्पताम् ॥९॥ 2 अस्तु खकीयावयक्सनिवेशविशेषवत् । उद्धिमत्कर्तृकं चास्तु सर्व क्षित्यादि किं ततः॥१०॥ सर्वदश्येंककर्तृत्वं नहि सिम्धसभीप्सितम् । विचित्रसभिवेशा हि गोपुराधालकादयः ॥ ११॥ अनेककर्तका एव सम्भाव्यन्ते तथेक्षणात् । यदि निसैकसर्वज्ञकर्तृकत्वं प्रसाध्यते ॥ १२ ॥ साध्यासिद्धिरनैकान्यं विरुद्धमपि वस्तुतः । क्रमाक्रमविरोधेन नित्यानां कृत्यसम्भवात् ॥ १३॥ असिद्ध साधनं चेदं रूपादिव्यतिरेकिणोः । सनिवेशावयविनोः कुत्राप्यनुपलम्भतः॥१४॥ 3 सर्गादावप्रबुद्धानां प्रबुद्धानां सतां ततः। प्रत्यर्थनियतो नैव व्यवहारः प्रवर्तते ॥ १५ ॥ किन्त्वप्रलप्तस्मृतयः प्रलये पुरुषास्तु ये। आभाखरादिसम्भूतास्त एवेह भवन्ति हि ॥ १६॥ * चेतनाधिष्ठितं यत्तु सुखास्पदमवेतनम् । तत्तु नैकाधिष्ठितत्वनियतं, तब साधनम् ॥ १७ ॥ सेश्वरलाझ्याः। प्रकृतीकोभव. ईश्वरागुणसंयुक्तादीश्वराधिष्ठितागुणात् । । भारम्यते जगदिदं न प्रमानात केवळात ॥१॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy