SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ अब सौगताः। 1 अनित्याऽव्यापिनी नानाऽन्यान्यशका गुणत्रयी ॥७॥ सा सा प्रसूते कालेन तांस्तान् गुणमयानिमान् । एवमन्यान्यहेतुत्वाश्रयणे किमु बाधकम् ॥ ८ ॥ गुणात्मता तु कार्यस्य कारणस्य गुणात्मताम् । अपेक्षता किमेकत्वं नित्यत्वं चानपेक्षितम् ॥ ९॥ 2 भावाः शन्दादयते न सत्त्वादिगुणात्मकाः । ते त्वखसंविदो बायाः सुखाद्यास्तु खसंविदः ॥१०॥ तत्सत्त्वादिखभावानां सुखादीनामनन्वयात् । 3 सुखदुःखविमोहैस्तुरूपैस्तैः किमिति त्रिभिः ॥११॥ एकमेकेनेकदैव नेक्ष्यते त्रिगुणात्मकम् । यदेव सुखमाभाति तदुःखमितरस्य तु ॥ १२ ॥ विमोहात्मकमन्यस्य भावनाजातिभेदतः। न सतः स्यात् समुत्पादः करणायोगतः सतः ॥१३॥ दधः सत्त्वे किंनु करणमुपादीयेत किनु वा। सम्भवः कस्य वा कस्मात् शरर्यक्रिया क्व वा ॥ १४ ॥ सतोऽप्यन्यक्तरूपस्य व्यक्तिः कारणतो यदि ॥ १५ ॥ प्राप्ताऽसतः समुत्पत्तिरन्यथा स्यादनिस्तृतिः । भावानां यः खभावस्तु पूर्वापरविमुक्तता ॥ १६ ॥ अयमेव समुत्पादो नासतो नापि वा सतः । तस्मादसत्कार्यमिति व्यवहारस्तु केवलम् ॥ १७ ॥ सत्कार्यमितिवादस्य प्रतिषेधाय वर्तते । परीक्षितोऽव्यक्तवादः सुधीभिरनया दिशा ॥ १८॥ आनुमानिकेश्वरवादिनः। 1 मस्तीश्वरो नित्य एकवेतनो यदधिष्ठितम् । अचेतनं खखकार्यसमारम्भाय कल्पते ॥१॥ भवन्यत्रानुमानानि प्रमाणान्यपराण्यपि । यवत्सकीयावयवसभिवेशविशेषवत् ॥ २ ॥ अविद्धकर्णमतम् । 2 बुद्धिमत्पूर्वकं तत्तयथा घटपटादिकम् । विवादास्पदमेतातु क्षिल्यायपि तथाविषम् ॥३॥ 3 सर्गादावप्रबुद्धानां प्रबुद्धनां सतां ततः ॥ ४ ॥ प्रशस्तमतेर्मतम् । इनरपरीक्षा। ।
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy