SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ पुणपरीक्षा। मीणायन्यान्यभावेन शब्दात्मा मियते यदि। . . प्रतिव्यक्तिविभेदेन प्रमानेकं प्रसज्यते ॥ ४॥ . . प्रतिभावं च शब्दात्माऽमिन एको यदीप्यते । बर्वेषामेकदेशत्वमेकाकारा च विद्भवेत् ॥ ५॥ अयोपनिषदपुरुषवादिनः। 1 ऊर्गनाम इवांशूनां चन्द्रकान्त इवाम्भसाम् । सर्वेषामेव भावानां प्रभवः पुरुषः परः॥१॥ . 2 अनुकम्पाविशेषेण जगत्सृजति स प्रभुः। । गदा करोति कीडार्थ सर्गस्थितिलयानयम् ॥२॥ 3 केचित् खभाव एवास्स सर्गादाविति चक्षते । अत्र सौगताः। 1 ईश्वरस्य निरासेन निरस्तः पुरुषोऽप्यसौ ॥ ३॥ 2 अनुकम्पाविशेषेण सुजतीति न युज्यते। सृष्टमात्रमिदं सर्वमाधिव्याधिजरान्वितम् ॥४॥ खाकुलं दृश्यते तत् रूपाकार्य कथं भवेत् । अदृष्टं तत्र चेहेतुः कृपाऽशकस्य निष्फला ॥५॥ आप्तकामस का क्रीडा, सर्गादि युगपत्रयम् । शको न कुरुते करमादशक्तश्वेन च क्रमात् ॥६॥ 3 खभाववादे भावानां युगपत् स्यात्समुद्भवः। वैशेषिका नैयायिकाच। आत्मा नित्यः प्रतिक्षेत्रमन्यान्यो विभुरेव च । मनस्संयोगसम्भूतज्ञानादिगुणसंश्रयः ॥१॥ 1 सोऽयं हि मानसाध्यक्षसिद्धोऽहद्वारगोचरः। 2 मयैव दृष्टं तद्रूपं मया शब्दः श्रुतोऽपि सः ॥२॥ इति प्रत्समिसन्धानात् रूपशब्दादिगोचराः । प्रत्यया देवदत्तस वेकानेकनिमित्तकाः ॥३॥ निमित्तमेको यस्त्वत्र सोऽयमात्मेति सिम्पति । 3 किवात्मेति पदं देहायतिरिकार्यगोचरम् ॥४॥ यदतत्परपर्यायपदमेकमिदं पदम् । * जीवदेो निरामा बेजिनाणः पादादिवत् ॥ ५॥ बोषिक मैवाविकात्मपरीक्षा। (उयोतकरस)
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy