SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 1 अपरथागं भवति विभागक्रमः । यक्तिनेषां प्रकारान्तरेण मयान्तःपातः । यथा-संस्कृतो धर्मः असंस्कृतश्च । यस्योत्पादादि स धर्मः संस्कृतो धर्म उच्यते । स च रूपचित्तचैतचित्तविप्रयुकमेदाचतुर्षा । यो रूपस्कन्ध एकादशप्रकारः सोऽयं रूपधर्मः । सर्वेषां चैत्तधर्माणामास्थानमइङ्ग्रहाकडं चित्तमुच्यते । स चित्ताख्यो धर्मः । चैत्ताथ धर्माश्वित्तसम्प्रयुक्तसंस्कारा उच्यन्ते । येषां च शाखाः समासतः - महाभूमिकाधर्म, कुशलमहाभूमिकाधर्म, क्लेशमहाभूमिकाधर्म, अकुशलमहाभूमिकाधर्म, उपक्लेश महाभूमिकाधर्म, अनियतमहाभूमिकाधर्मभेदेन षोढा । अनयोश्चित्तचैतधर्मयोर्यथायथं विज्ञानस्कम्भस्य संस्कारस्कन्धेकांशस्य च समावेशः । समुदायमार्गबोस्तु समावेशो यथायथं रूपचित्तचैतेषु बोध्यः । असंस्कृतनेधा-आकाशम्, प्रतिसङ्ख्यानिरोधो, अप्रतिसङ्गवानिरोधवेति । निरोधसत्यस्यास्मित्रसंस्कृते समावेशः । सर्वशून्यवादिनो माध्यमिकाः पुनरेवं मन्यन्ते यद्यप्ययं स्कन्धायतनधातुविभेदः प्रदृश्यते नाम । माध्यमिकमत- तथाऽपि सांवृत एवायम् । संवृत्या - आवरणेन मायया कल्पितोऽयं संग्रहः । भेदव्यवहारः । “अलातचक्रनिर्माणखप्नमायाम्बुचन्द्रकैः । धूमिकान्तः प्रतिश्रुत्कामरीच्यधैः समो भवः” ॥ [ चतुःशतिका-३०० •1 “फेनपिण्डोपमं रूपं वेदना बुदुदोपमा । मरीचिसदृशी संज्ञा संस्काराः कदलीनिभाः ॥ मायोपमं च विज्ञानमुक्तमादित्यबन्धुना" ॥ [ माध्य० १० १०] न च प्रदृश्यत इत्येतावता परमार्थता "इन्द्रियैरुपलब्धं यत्तत्तत्त्वेन भवेद्यदि । जातास्तत्त्वविदो बालास्तत्त्वज्ञानेन किं फलमू” ॥ [ बोधि० पं- ३७५ ] यथादेशो भगवतो बुद्धस्य - 'सर्व सर्वमिति ब्राह्मण यावदेव पञ्च स्कन्धा द्वादशायतनान्यष्टादश धातव' इति । स तु लोकावतारणाय । "लोकावतारणार्थ च भावा नाथेन देशिताः । तत्त्वतः क्षणिका नैते - " ॥ [ बोधि० पं- ३७६ । ] “ममेत्यहमिति प्रोक्तं यथा कार्यवशाजिनैः । तथा कार्यवशात्प्रोक्ताः स्कन्धायतनधातवः” ॥ [ बोधि० पं- ३७६ ] अयं च लोकानामवतारणक्रमः । स्कन्धायतनाद्युपदेशेन नास्तिक्यबुद्धेरनर्थपथादवतारणम् । तेषां प्रतीत्यसमुत्पादत्वोपदेशेन क्षणिकत्वैकान्तेन तदभिषङ्गदोषावहात् तत्स्थैर्यमोहादवतारणम् । प्रतीबासमुत्पादस्वरूपविमर्शाधानेन शून्यतायामवतारणम् । कथं प्रतीत्यसमुत्पादाः शून्याः स्युः ? । अतस्त्वदृष्टेः प्रतीत्यसमुत्पादा नाम, तत्त्वदृटेस्तु शून्या एव । " न तो नापि परतो न द्वाभ्यां नाप्यहेतुतः । उत्पन्ना जातु विद्यन्ते भावाः वचन केचन" ॥ [ माध्य० ४ । ]
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy