SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्त्वार्थसूत्राणामकारादिकोशः ५१५ २।१७ ७।१८ ६।१९ ३३८ ११३ ८.५ २।१५ ३११४ ४/३४ ७।२८ ५।२१ ३१४ २।३७ ६१२५ ९।३८ २६५ दर्शनचारित्रमोहनीया२२७ दर्शनविशुद्धिविनयसम्पन्नता१३२ दशयोजनावगाहः १७६ दशवर्षसहस्राणि प्रथमायाम १५४ दशाष्टपञ्चद्वादशविकल्पा २७२ दानलाभभोगोपभोग२४३ दिग्देशानर्थदण्डविरति-- २३६ दुःखमेव वा २१९ दुःखशोकतापाक्रन्दन१०४ देवनारकाणामुपपादः :५४ देवाश्रतुर्णिकायाः २३२ देशसर्वतोऽणुमहती १७९ द्रव्याणि २१० द्रव्याश्रया निगुणा गुणाः १३४ दूयोर्द्वयोः पूर्वाः पूर्वगाः ८१ द्विनवाष्टादशैकविंशति१२३ द्विढिविष्कम्भाः पूर्वपूर्व१४. द्विर्धातकीखण्डे १६ द्विविधानि ६४ द्वीन्द्रियादयस्त्रसाः २०५ द्वयधिकादिगुणानां तु १८. धर्माधर्मयोः कृत्स्ने ३२२ धर्मास्तिकायाभावात् ६४ न चक्षुरनिन्द्रियान्याम् २.३ न जघन्यगुणानाम् १०१ न देवाः ३०२ नवचतुर्दशपञ्चद्वि१८४ नाणोः २७४ नामगोत्रयोरष्ट २७६ नामप्रत्ययाः सर्वतो ७ नामस्थापनाद्रव्यभाव२६८ नारकतैर्यग्योनमानुषदैवानि १०१ नारकसम्मछिनो नपुंसकानि १७६ नारकाणां च द्वितीयादिषु ११५ नारका नित्याशुभतरलेश्या१८१ नित्यावस्थितान्यरूपाणि ३०७ निदानं च १०७ निरुपभोगमन्त्यम् ९ निर्देशस्वामित्वसाधनाधिकरण- ८/९ | २१७ निर्वर्तनानिक्षेपसंयोगनिसर्गा६।२४ ९७ निवृत्युपकरणे द्रव्येन्द्रियम् ३।१६ २४२ निःशल्यो व्रती ४।३६ | २२५ निश्शीलवतत्वं च सर्वेषाम् ४।३ | १८२ निष्क्रियाणि च ८। ३ | १५१ नृस्थिती परावरे ७।२१ / ७७ नैगमसंग्रव्यवहार सूत्र७।१०।२६३ पञ्चनवद् यष्टाविंशति६।११ | ९६ पञ्चेन्द्रियाणि . २१३४ १३२ पद्ममहापद्मतिगिन्छ४.१ | १७५ परतः परतः पूर्वा ७२ २५ परविवाहकरणेत्वरिका५।२ | १९३ परस्परोपग्रहो जीवानाम् ५।४१ ११६ परस्परोदीरितदुःखाः ३।२१ १०५ परं परं सूक्ष्म २२ १७६ परा पल्योपममधिकम ३८ २२९ परात्मनिन्दाप्रशंसे ३।३३ / ३१० परे केवलिनः २।१६ / १५८ परेऽप्रवीचाराः २११४ ३०६ परे मोक्षहेतू । ५६७ पीतपद्मशुक्ललेश्या ३१४ पुलाकबकुशकुशील१०८ १४५ पुष्कराः च ११११ | ३२१ पूर्वप्रयोगादसङ्गत्वाद५॥३४ | १५६ पूर्वयोर्दीन्द्राः रा५१ ३१० पृथक्त्वैकत्ववितर्क९/२१ ९२ पृथिव्यप्तेजोवायु५।११ २६१ प्रकृतिस्थित्यनुभागप्रदेशा८।१९ ५९ प्रत्यक्षमन्यत् ८।२४ १३२ प्रथमो योजनसहलायाम१५. १८१ प्रदेशसंहारविसर्पाभ्यां ८।१० १०५ प्रदेशतोऽसंख्येयगुणं प्राक्२५० २३८ प्रमत्तयोगात् प्राणव्यपरोपणं ४१३५८ प्रमाणनयैरधिगमः ३।३ १६८ प्राग वेयकेन्यः कल्पाः ५।४ । १४६ प्राङ्मानुषोत्तरान्मनुध्याः ९३३ । ३०१ प्रायश्चित्त विनयवैयावृत्त्य२१४४ । २४८ बन्धवधच्छेदातिभारारोपण११७ | ३१९ बन्धहेत्वभावनिर्जराभ्यां ९।२९ ४।२२ ९।४६ ३।३४ १०१६ ४।६ २०१३ ८३ १३१२ ५।१६ २१३८ ७११३ ४।२३ ९/२० ७।२५ १०२ For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy