SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्त्वार्थवृत्ति पृष्ठ १४२७ २१४७ २०१८ ५१२ ४।४२ २।२२ ५.२२ ७४ ९/२५ २५ २।२८ ४/२६ ९/४३ २०६ बन्धेऽधिको पारिणामिको १६१ बहिरवस्थिताः ६२ बहुबहुविधक्षिप्रानिस्सृता२२४ बह्वारम्भपरिग्रहत्वं नारकस्यायुषः २९७ बादरसाम्पराये सर्वे ३०५ बाह्याभ्यन्तरोपध्योः १६८ ब्रह्मलोकालया लौकान्तिकाः १४४ भरतस्य विष्कम्भो जम्बूद्वीपस्य १२५ भरतहैमवतहरिविदेह१३७ भरतः षड्विंशतिपञ्चयोजनशत१३८ भरतैरावतयोवृद्धिहासौ १५० भरतैरावतविदेहा १५८ भवनवासिनोऽसुरनाग७० भवप्रत्ययोऽवधिदेव१७६ भवनेषु च २२१ भूतव्रत्यनुकम्पादान२०० भेदसङ्घाताभ्यां चाक्षुषः १९९ भेदसङ्घातेभ्य उत्पद्यन्ते १९९ भेदादणुः १३१ मणिविचित्रपार्खा उपरि मूले ७४ मतिश्रुतयोर्निबन्धो७५ मतिश्रुतावधयो विपर्ययश्च । ५७ मतिश्रुतावधिमनःपर्ययकेवलानि २६३ मतिश्रुतावधिमनःपर्ययकेवलानां ६० मतिः स्तृतिः संज्ञा चिन्ता २३४ मनोज्ञामनोजेन्द्रियविषय-- २२४ माया तैर्यग्योनस्य २९१ मार्गाच्यवननिर्जरार्थे २४६ मारणान्तिकी सल्लेखनां २५८ मिथ्यादर्शनाविरतिप्रमाद२४९ मिथ्योपदेशरहोभ्याख्यान२४१ मूर्छा परिग्रहः १६० मेरुप्रदक्षिणा नित्यगतयो २३६ मैत्रीप्रमोदकारुण्य२४० मैथुनमब्रह्म ३१८ मोहक्षयाज्ज्ञानर्शनावरण२२६ योगवकता विसंवादनं २५३ योगदुष्प्रणिधानानादर१११ रत्नशकरावालुकापङ्कधूम ५।३७ । १८१ रूपिणः पुद्गलाः ४/१५ ! ७४ रूपिष्ववधेः १।१६ १०७ लब्धिप्रत्ययं च ६।१५ ९७ लब्ध्युपयोगौ भावेन्द्रियम् ९/१२ १८४ लोकाकाशेऽवगाहः ९।२६ १७७ लौकान्तिकानामष्टौ ४।२४ ९८ वनस्पत्यन्तानामेकम् ३।३२, १९३ वर्तनापरिणामक्रियाः परत्वापरत्वे ३।१० २३३ वाङ्मनोगुप्तीर्यादाननिक्षेपण-- ३।२४ | ३०४ वाचनापृच्छनानुप्रेक्षा३।२७ । ९९ विग्रहगतौ कर्मयोगः ३३७ / १०१ विग्रहवती च संसारिणः ४।१० | २३० विघ्नकरणमन्तरायस्य श२१ १६९ विजयादिषु विचरमा: ४१३७ ३११ वितर्कः श्रुतम् ६।१२ १४३ विदेहेषु संख्येयकालाः ५।२८ २५६ विधिद्रव्यदातृपात्रविशेषात् ५।२६ ३०७ विपरीतं मनोज्ञस्य ५।२७ २७५ विपाकोऽनुभवः ।। ३।१३ । २७३ विशति मगोत्र योः १।२६ । ७३ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधि११३१ ७३ विशुद्धयप्रतिपाताभ्यां १९ । ३१२ वीचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ८६ ३०७ वेदनायाश्च १।१३ । २९९ वेदनीये शेषाः ७/८ १६२ वैमानिकाः ६।१६ २४८ व्रतशीलेषु पञ्च पञ्च यथाक्रमम ९८ ६४ व्यञ्जनस्यावग्रहः ७।२२ | १५९ व्यन्तराः किन्नरकिंपुरुषमहोरग८१ १७६ व्यन्तराणां च ७/२६ , २४७ शङ्काकाङ्क्षाविचिकित्सा७१७ / १९६ शब्दबन्धसौदम्यस्थौल्य४|१३ | १९० शरीरवाङ्मनःप्राणा७११ ३१० शुक्ले चाये पूर्वविदः ७।१६, १०८ शुभं विशुद्धमव्याघाति१०१ २१२ शुभः पुण्यस्याशुभः पापस्य ६।२२ । २३३ शून्यागारविमोचितावास७१३३ / १०४ शेषाणां सम्मूर्छनम् ३१, २७४ शेषाणामन्तमुहूर्ता ७१३९ ९।३१ ८।११ ८1१६ १४२५ १।२४ ९/४४ ६।१६ ४।१६ ७/२४ १११८ ४११ ४१३८ ५२४ ५।१९ २।४९ २।३५ ८/२० For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy