________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१४
तत्त्वार्थवृत्ति
पृष्ठ
४।४० ४।१२ ૮૨૩ ४/१४ ११० ६.१०
१२
१२८ १०५
९१३४
३११ एकाश्रये सवितर्कविचारे १०४ औदारिकवैक्रियिकाहारक१७० औपपादिकमनुष्येभ्यः १०७ श्रौषपादिकं वैक्रियिकम् ११० औपपादिकचरमोत्तम८१ औपशमिकक्षायिको भावी ३२० औपशमिकादिभव्यत्वानां च २५२ कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्या१६२ कल्पोपपन्नाः कल्पातीताश्च २२३ कषायोदयात्तीवपरिणाम२११ कायवाङ्मनःकर्म योगः १५६ कायप्रवीचारा पा ऐशानात् २०८ कालश्च ९८ कृमिपिपीलिकाभ्रमर२३३ क्रोधलोभभीरुत्व७१ क्षयोपशमनिमित्तः २९१ क्षुत्पिपासाशीतोष्ण३२३ क्षेत्रकालगतिलिङ्गतीर्थ२५१ क्षेत्रवास्तुहिरण्यसुवर्ण८४ गतिकषायलिङ्ग२६८ गतिजातिशरीराङ्गोपाङ्ग१६७ गतिशरीरपरिग्रहाभिमानतो १८८ गतिस्थित्युपग्रही १०७ गर्भसम्मूर्छनजमाद्यम् २०७ गुणपर्ययवद्रव्यम् २०४ गुणसाम्ये सदृशानाम् २६४ चक्षुरचक्षुरवधिकेवलानां १३६ चतुर्दशनदीसहस्रपरिवृता २९८ चारित्रमोहे नाग्न्यारति२३७ जगत्कायस्वभावौ वा १२२ जम्बूद्वीपलवणोदादयः १०३ जरायुजाण्डजपोतानां गर्भ: ८५ जीवभव्याभव्यत्वानि च १७९ जीवाश्च ६ जीवाजीवानवबन्धसंवर२५५ जीवितमरणाशंसा३०३ ज्ञानदर्शनचारित्रोपचाराः ८२ ज्ञानदर्शनदानलाभ८३ ज्ञानाज्ञानदर्शनलब्धयश्चतुः
९।४१ / २९८ ज्ञानावरणे प्रज्ञाऽज्ञाने २१३६ | १७७ ज्योतिष्काणां च ४।२७ | १५९ ज्योतिष्काः सूर्याचन्द्रमसो२।४६ | २७५ ततश्च निर्जरा २१५३ १६१ तत्कृतः कालविभागः
२११५८ तत्प्रमाणे १०३ | २१८ तत्प्रदोषनिह्नव७१३२ | ४ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ४।१७ । २३२ तत्स्थैर्यार्थ भावनाः ६।१४ | १४३ तथोत्तराः ६।१ | ७५ तदनन्तभागे मनःपर्ययस्य ४७ ३२१ तदनन्तरमूर्व५।३९ । ३०८ तदविरतदेशविरत२।२३१७७ तदष्टभागोऽपरा
७/५१०६ तदादीनि भाज्यानि ११२२६१ तदिन्द्रियानिन्द्रियनिमित्तम्
९।९ / १३२ तद्विगुणद्विगुणा हृदाः १०१९ | १३७ तद्वि गुणद्विगुणविस्ता७।२९ २३० तद्विपर्ययो नोचैत्यनुत्सेको-- २६ २२७ तविपरीतं शुभस्य ८।११ १३० तद्विभाजिनः पूर्वापरायताः ४।२१ । २०१ तद्भावाव्ययं नित्यम् ५।१७ | २१० तद्भावः परिणामः २।४५ १३३ तन्निवासिन्यो देव्यः श्रीही५.३८ | ५ तन्निसर्गादधिगमाद्रा ५।३५ | १२४ तन्मध्ये मेरुनाभिवृत्तो८७ | १३२ तन्मध्ये योजनं पुष्करम् ३।२३ २८३ तपसा निर्जरा च ६।१५ १४२ ताभ्यामपरा भूमयो७/१२ ११४ तासु त्रिंशत्पञ्चविंशति
१५३ तिर्यग्योनिजानां च २१३३
२१५ तीव्रमन्दज्ञाताऽज्ञातभावाधिकरण२१७ ११७ तेष्वेकत्रिसप्तदशसप्तदश५।३ | १०८ तैजसमपि ११४ २७४ त्रयस्त्रिंशत्सागरोपमण्यायुषः ७/३७ | १५५ त्रायस्त्रिंशल्लोकपालवर्जा ९।२३ | १७४ त्रिसप्तनवैकादशत्रयोदश
१४ | ३१० श्येकयोगकाययोगाऽयोगानाम् २१५ । २९८ दर्शनमोहान्तराययो
४।४१ २२४३ १११४ ३११८ ३१२५ ६/२६ ६१२३ ३।११
५/४२
३२९ ३३१७
३।२८
३१२
३१७
૨૪૮
८/१७ ४.५
९१४०
For Private And Personal Use Only