________________
Shri Mahavir Jain Aradhana Kendra
पृष्ठ
२४२ गार्यनगारश्र
१७
१६८ प्रणवः स्कन्धाश्व
२४३ अवतोऽगारी
२७८ अतोऽन्यत्पापम्
जीवकाया धर्माधर्माकाश
२४० श्रदत्तादानं स्तेयम्
२१५ श्रधिकरणं जीवाजीवाः
३०० अनशनावमौदर्य
१०५ अनन्तगुणे परे
३२१ अन्यत्र केवलसम्यक्त्व
१०६ अनादिसम्बन्धे
२८६ श्रनित्याशरण
तत्त्वार्थसूत्राणामकारादिकोशः
१०० अनुश्रेणि गतिः
२५५ अनुग्रहार्थं स्वस्यातिसर्गो दानम्
२७४ रा द्वादशमुहूर्ता
१७५ अपरा पल्योपममधिकम्
१०६ प्रतिघाते
२५३ अप्रत्यवेक्षिताप्रमार्जित - ६३ अर्थस्य
२०२ अर्पितानर्पित सिद्धेः
२२४ अल्पारम्भपरिग्रहत्वं
६२ श्रवग्रहावायधारणाः १०० विग्रहा जीवस्य ३११ श्रविचार द्वितीयम्
२३९ सदभिधानमनृतम्
१८३ असङ्ख्येयाः प्रदेशा
१८६ असङ्ख्य नागादिषु १८१ श्राकाशादेकद्रव्याणि
१८३ श्राकाशस्यानन्ताः
www.kobatirth.org
१८९ श्राकाशस्यावगाहः ३०४ श्राचार्योपाध्यायतपस्वि३०९ श्राज्ञायायविपाकसंस्थान
७११६
५/१
५/२५
७/२०
८/२६
७/१५
६/७
१९।१६
२/३६
१०/४
२/४१
६७
२२६
७/३८
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठ
३०७ श्रार्तममनोज्ञस्य
३०६ श्रार्तराद्र्धर्म्यशुक्लानि
२१६ श्राद्यं संरम्भसमारम्भ
१५४ दितस्त्रिषु पीतान्तलेश्याः
२७२ श्रादितस्तिसुणामन्तरायस्य च
५९ श्री परोक्षम
२६२ द्यो ज्ञानदर्शनावरण
२५२
नयनप्रेष्यप्रयोग
१४६ आर्या म्लेच्छाच
१७५ श्रारणाच्युतादूर्ध्वमेकैकेन
३०२ श्रालोचनप्रतिक्रमण
३२२ श्राविद्धकुलालचक्रवत्
२७९ स्रवनिरोधः संवरः
१५५ इन्द्रसामानिकायस्त्रिंश१८२१४ इन्द्रियायात्रतक्रियाः २८३ ईर्याभाषैषणादान
४ | ३३
२१४०
२७२ उच्चैनीचैश्व
७/३४
२८४ उत्तमक्ष्मामार्दवार्जव१।१७ ३०५ उत्तमसंहननस्यैकाग्र
५/३२
६/१७
१।१५
२/२७ १६२ उपर्युपरि
९/४२
७११४
५/८
१३७ उत्तरा दक्षिणतुल्याः २०० उत्पादव्ययभौव्ययुक्तं सत्
८५ उपयोगो लक्षणम्
२५१ ऊर्ध्वाधस्तिर्यग्व्यतिक्रम
७२ ऋजुविपुलमती मनःपर्ययः १४२ एकद्वित्रिपल्योपमस्थितयो
५/१५
१८५ एकप्रदेशादिषु भाज्यः ५/६ १०१ एकसमयाऽविग्रहा
१०१ एक द्वौ त्रीन्वानाहारकः
५/९ ५/१८ २९६ एकादश जिने ९/२४
२९९ एकादयो भाज्या९।३६ ७५ एकादीनि भाज्यानि
For Private And Personal Use Only
९/३०
९/२८
६/८.
४/२
८/१४
१:११
८४
७/३१
३/३६
४१३२
९८२२
१०/७
९/१
४|४
६।५
९/५
८/१२
९/६
९/२७
३।२६
५/३०
२८
४/१८
७/३०
११२३
३।२६
५/१४
२।२९
२/३०
९।११
६/१७
१/३०