SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९/४७ ] नवमोऽध्यायः ३१७ विश्वेषामपि सौधर्मकल्पे द्विसागरोपमस्थितिषु देवेषु वेदितव्यः । स्नातकस्य परमनिवृत्तौ उपपादः । स्थानान्यसङ्ख्येयानि संयमस्थानानि तानि तु कपायकारणानि भवन्ति कषायतर मत्येन भिद्यन्ते इति कषायकारणानि । तत्र सर्वनिकृष्टानि लब्धिस्थानानि इति कोऽर्थः ? संयमस्थानानि पुलाककषाय कुशीलयोर्भवन्ति । तौ च र समकालम सङ्ख्येयानि संयमस्थानानि व्रजतः ततस्तदनन्तरं कषायकुशीलेन सह गच्छन्नपि पुलाको विच्छिद्यते निवर्तते ५ इत्यर्थः । ततः कषायकुशील एकाक्येव असंख्येयानि संयमस्थानानि गच्छति तदनन्तरं कषायकुशीलप्रति सेचना कुशीलवकुशाः संयमस्थानानि असङ्ख्येयानि युगपत्सह गच्छन्ति प्राप्नुवन्तीत्यर्थः । तदनन्तरं वकुशो निवर्तते व्युच्छिद्यते इत्यर्थः । ततोऽपि प्रतिसेवनाकुशीलाः संयमस्थानान्यसङ्गख्येयानि वजिल्ला व्युच्छिद्यते निवर्तते इत्यर्थः । ततः कषायकुशीलाः संगमस्थानान्यसङ्ख्येयानि त्रजित्वा सोऽपि व्युच्छिद्यते । तदुपरि अकषायस्थानानि १० निर्ग्रन्थः प्राप्नोति सोऽपि संगमस्थानान्यसङ्ख्येयानि गत्वा व्युच्छिद्यते । तदुपरि एक संयमस्थानं स्नातको व्रजित्वा परमनिर्वाणं लभते स्नातकस्य संयमलब्धिरनन्तगुणा भवतीति सिद्धम् । ४ इति सूरिश्रीश्रुतसागरविरचितायां तात्पर्य संज्ञायां तत्त्वार्थवृत्तौ नवमः पादः समाप्तः । 65 Acharya Shri Kailassagarsuri Gyanmandir १ - नि तु ता० द० । २ 'च' नास्ति ता० । ३ ध्वजित्वा ता० । ४ इत्यनवद्य गद्यपद्यचिद्याविनोदनोदितप्रमोदपीयूषरसपानपावनमतिसमाजरत्नराजमतिसागरयतिराजराजितार्थनसमर्थेन तर्कव्याकरणछन्दोऽलङ्कारसाहित्यादिशास्त्रनिशितभांतना यतिना श्रीमद्देवेन्द्रकीर्ति भट्टारकप्रशिष्येण शिष्येण सकलविद्वज्जनविहितचरणसेवस्य विद्यानन्दिदेवस्य संछर्दितमिथ्यामतदुर्गरेण श्रुतसागरेण सूरिणा विरचितायां इलोकवार्ति' कराजवाति कसर्वार्थ सिद्धिन्याय कुमुदचन्द्रोदयप्रमेयकमलमार्तण्डप्रचण्डाष्ट सहली प्रमुख ग्रन्थसन्दर्भनिर्भरावलोकन बुद्धि विराजितायां तत्वार्थ कार्या नवमोऽध्यायः । आ०, ६०, ज, 1 For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy