________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६ तत्त्वार्थवृत्ती
[९।२८-२९ चिन्तानिरोधः । एकमग्रं मुखमवलम्बनं द्रव्यं पर्यायः तदुभयं स्थूल सूक्ष्मं वा यस्य स एकाग्रः एकाग्रस्य चिन्तानिरोधः आत्मार्थ परित्यज्यापरचिन्तानिषेध एकाग्रचिन्तानिरोघे ध्यानमुच्यते । नानार्थावलम्बनेन चिन्ता परिस्पन्दवती भवति सा चिन्ता ध्यान नोच्यते । चिन्ताया अपरसमस्तमुखेभ्यः समग्रावलम्बनेभ्यो व्यावर्त्य एकस्मिन्नने प्रधानवस्तुनि नियमनं निश्चलीकरणमेकाग्र चिन्तानिरोधः स्यात्-इत्यनेनैकाग्रचिन्तानिरोधलक्षणं ध्यानस्वरूपं प्रतिपादितम् । मुहूर्त इति घटिकाद्वयं मुहूर्तस्यान्तर्मध्ये अन्तर्मुहूर्तः । आ मर्यादीकृत्यान्तर्मुहूतात् । एतावानेव कालो ध्यानस्य भवतीत्यनेन ध्यानकालनिर्धारण विहितम्। एकाग्रचिन्ताया दुधरत्वादन्तमुहूर्तात् परतः एकाग्रचिन्तानिरोधो न भवति । चपलापि चिन्ता यद्यन्तर्मुहूत स्थिरा भवति तदा अच
लत्वेन ज्वलन्ती सा 'सर्वकर्मविध्वंसं करोति । चिन्ताया निरोधः खलु ध्यानं भवद्भिरुक्तं १० निरोधस्तु अभाव उच्यते तेन एकाग्रचिन्तानिरोध एकाग्रचिन्ताया अभावो यदि ध्यानं भवति
तर्हि ध्यानमसदविद्यमानं स्यात् अबालबालेयशृङ्गवत् । युक्तमुक्तं भवता-अन्यचिन्तानिवृत्त्यपेक्षया असत् स्वविषयाकारप्रवृत्त्यपेक्षाया सत्, अभावस्य भावान्तरत्वात्। अथवा निरोधनं निरोधः इत्ययं शब्दो भावे न भवति । किन्तर्हि भवति ? कर्मणि भवति । तत्कथम् ? निरुध्यत इति निरोधः “अकर्तरि च कारके संज्ञायाम्" [ 1 इति वचनात् कर्मणि घञ् १५ प्रत्ययः । तेनायमर्थः-चिन्ता चासो निरोधश्च चिन्तानिरोधः एकाग्रचिन्तानिश्चलत्वमित्यर्थः ।
अत्रायं भावः- अपरिस्पन्दमानं ज्ञानमेव ध्यानमुच्यते । किंवत् ? अपरिस्पन्दमानाग्निज्वालावत् । यथा अपरिस्पन्दमानाग्निज्वाला शिखा इत्युच्यते तथा अपरिस्पन्देनावभासमानं ज्ञानमेव ध्यानमिति तात्पर्यार्थः । अत्र त्रिपूत्तमसंहननेषु आद्यसंहननेनैव मोक्षो भवति अपरसंहननद्वयेन तु ध्यानं भवत्येव परं मुक्तिर्न भवति । अथ ध्यानस्य भेदा उच्यन्ते
आर्तरौद्रधर्म्यशुक्लानि ॥ २८ ॥ दुःखम् अर्दनमति वा ऋतमुच्यते, ऋते दुःखे भवमार्तम् । रुद्रः क्रूराशयः प्राणी, रुद्रस्य कर्म रौद्र रुद्रे वा भवं रौद्रम् । धर्मो वस्तुस्वरूपम्, धर्मादनपेतं धर्म्यम् । मलरहितं जीवपरि
णामोद्भवं शुचिगुणयोगाच्छुक्लम् । आर्तञ्च रौद्रश्च धर्म्यञ्च शुक्लञ्च आतरौद्रधर्म्यशुक्लानि, २५ एतानि चत्वारि ध्यानानि भवन्ति । एतच्चतुर्विधमपि ध्यानं सङ्कच्य द्विविधं भवति-प्रशस्ताऽप्र
शस्तभेदात् । पापासवहेतुत्वादप्रशस्तमातरौद्रद्वयम्। कर्ममलकलङ्कनिर्दहनसमर्थं धर्म्यशुक्लद्वयं प्रशस्तम्। अथ प्रशस्तस्य स्वरूपमुच्यते
परे मोक्षहेतू ॥ २६ ॥ ३० परे धर्म्यशुक्ले द्वे ध्याने मोक्षहेतू मोक्षस्य परमनिर्वाणस्य हेतू कारणे मोक्षहेतू
१ सर्व कर्म-- आ०, द०, जा । २ स्वरूपं निरूप्यते आ०. ज.। कथ्यते द० ।
For Private And Personal Use Only