________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९०
[९७
तत्त्वार्थवृत्ती नीरक्षीरवदङ्गतोऽपि यदिमेऽन्यत्वं ततोऽन्यद्भुशं
___ साक्षात्पुत्रकलत्रमित्रगृहरैरत्नादिकं मत्परम् ॥ अङ्गं शोणितशुक्रसम्भवमिदं विण्मूत्रपात्रं न च
____ स्नानालेपनधूपनादिभिरदः पूतं भवेज्जातुचित् । कर्पूरादिपवित्रमत्र निहितं तच्चापवित्रं यथा
पीयूषं विषमङ्गनाधरगतं रत्नत्रयं शुद्धये ।। स्पर्शान्नागपती रसात्तिमिरगाद् गन्धात् क्षयं षट्पदो
रूपाच्चैव पतङ्गको मृगततिर्गीतात् कषायापदाम् । शर्वो दोर्बलिधर्मपुत्रचमरा दृष्टान्तभाजः क्रमा
द्धिंसादेर्धनसम्पदादिकगणः कर्मास्रवः किं मुदेः॥ वाराशौ जलयानपात्र विवरप्रच्छादने तद्गतो
यद्वत् पारमियति विघ्नविगतः सत्संवरः स्यात्तथा । संसारान्तगतश्चरित्रनिचयाद्धर्मादनुप्रेक्षणाद्
वैराग्येण परीषहक्षमतया संपद्यतेऽसौ चिरात् ॥ श्वभ्रादौ विधियोगतो भवति या पापानुबन्धा च सा
तामाप्नोति कुधीरबुद्धिकलितः पुण्यानुबन्धा परा। गुप्त्यादिश्च परीषहादिविजयाद्या सत्तपोभिः कृता
सद्भिः सा प्रविधीयते मुनिवरैः चेत्थं द्विधा निर्जरा। पाताले नरका निकोतनिलयो मध्ये त्वसंख्ये मताः
सद्भिर्वीपमहार्णवाश्च गिरयो नद्यो मनुष्यादयः। सूर्याचन्द्रमसादयश्च गगने देवा दिवीत्थं त्रिधा
लोको वातनिवेशितोऽस्ति न कृतो रुद्रादिभिः शाश्वतः ॥ सिद्धानन्तगुणा निकोतवपुषि स्युः प्राणिनः स्थावरैः
___ लोकोऽयं निचितस्त्रसत्ववरपश्चाक्षत्वदेशान्वयम् । दुःप्रापं खविरुकसुधर्मविषया भावं विरागं तपो
धर्मद्योतसुखा मुमोचनमियं बोधिर्भवेद् दुर्लभा । लक्ष्म प्राणिदर्यादि सद्विनयता मूलं क्षमादि स्मृतम्
स्वालम्बस्तु परिग्रहत्यजनता धर्मस्य सोऽयं जिनः। प्रोक्तोऽनेन विना भ्रमन्ति भविनः संसारधोराणवे
तस्मिन्नभ्युदयं भजन्ति सुधियो निःश्रेयसं जामति ।
For Private And Personal Use Only