SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९-७] नवमोऽध्यायः २८९ नियतिलक्षणो विषयव्यावृत्तिरूप इत्यर्थः निष्परिग्रहतालम्बनो धर्मो भवति, अस्य धर्मस्यालाभात् प्राणिनोऽनादिकाले संसारे पर्यटन्ति पापकर्मोदयसमुत्पन्नमसातं भुजते, धर्मस्य तु प्राप्तौ नानाऽभ्युदयसुखं भुक्त्वा परमनिर्वाणं लभन्ते, इति चिन्तनं कुर्वतो भव्यजीवस्य धर्मे अकृत्रिमः स्नेहो भवति तेन तु सदा तं प्रतिपद्यते इति धर्मानुप्रेक्षा ।१२। एवं द्वादशानुप्रेक्षा सन्निधाने जीव उत्तमक्षमादीन धरति तेन त्वतिशयेन संवरो भवति । अनुप्रेक्षां भावयन् ५ पुमान् उत्तमक्षमादीन् प्रतिपालयति परीषहांश्च सहते तेन द्वयोर्मध्येऽनुप्रेक्षाग्रहणम् । भवन्ति चात्र काव्यानि अध्रौव्यं भुवने न कोपि शरणं दृष्टो भवश्चैकता - जन्तोरन्यतयाऽशुचिस्तनुरियं कर्मास्रवः संवरः । सारं निर्जरणं विधेरसुखकल्लोको दुरापा भवे बोधिदुर्लभधर्म एव सदनुप्रेक्षा इति द्वादश ॥ ४सम्बोधचरित्ररत्ननिचयं मुक्त्वा शरीरादिकं न स्थेयोऽभ्रतडित्सुरेन्द्रधनुरम्भोबुबुदाभं कचित् । एवं चिन्तयतोऽभिषङ्गविगमः स्याद्भुक्तमुक्ताशने यद्वत्तद्विलयेऽपि नोचितमिदं संशोधनं श्रेयसे ।। नो कश्चिच्छरणं नरस्य मरणे जन्मादिदुःखोत्करे व्याघ्राघ्रातमृगात्मजस्य विजने वाब्धौ पतत्रेरिव । पोताद् भ्रष्टतनोधनं तनुरमा जीवेन पुत्रादयो । नो यान्त्यन्यभवं परन्तु शरणं धर्मः सतामहतः॥ जीवः कर्मवशाद् भ्रमन् भववने भूत्वा पिता जायते पुत्रश्चापि निजेन मातृभगिनीभार्यादुहित्रादिकः । राजा पत्तिरसौ नृपः पुनरिहाप्यन्यत्र शैलूषवत् नानावेषधरः कुलादिकलितो दुःख्येव मोक्षाहते ॥ संसारप्रभवं सुखासुखमथो निर्वाण सच्छिवं भुजेऽहं खलु केवलो न च परो बन्धुः श्मशानात् परम् । २५ नायात्येव सहायतां व्रजति मे धर्मः सुशर्मद्रुमः ___ स्फूर्जज्जीवनदः सदाऽस्तु महतामेकत्वमेतच्छ्रिये ॥ नोऽनित्यं जडरूपमैन्द्रियकमाद्यन्ताश्रितं वर्म यत् सोऽहं तानि बहूनि चाश्रयमयं खेदोऽस्ति सङ्गादतः। १ तेन सदा भा०, द०, ज० । २ भवति चात्र काव्यम् भा०, द०, ज०, । ३ दुष्टो आ०, द०, ज० । ४ आ०,द०,ज० प्रतिषु न सन्ति एते श्लोकाः । ५ तनुः शरीरम् जीवेन अमा-सह इत्यर्थः । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy