________________
Shri Mahavir Jain Aradhana Kendra
५
www.kobatirth.org
१९०
तत्वार्थवृत्त
[ ५/१९
भवति । कस्मात् ? अन्येषामवकाशदानसम्भवात् । सत्यम्; आकाशस्याधारणं लक्षणमस्त्येव । कस्मात् ? सर्वेषां पदार्थानां साधारणावगाहनकारणत्वात् । ननु अलोकाकाशस्य अवगाहनदानाभावात् स्वलक्षणप्रच्यवनात् आकाशेस्याभावः सत्यम् ; स्वभावस्य अपरित्या - गात् कथमाकाशस्याऽभावः ।
अथेदानीं पुद्गलानामुपकारो निरूप्यते
शरीरवाङ्मनः प्राणापानाः पुद्गलानाम् ॥ २९ ॥
शीर्यन्ते विघटन्ते शरीराणि, उच्यते वाक्, मन्यते मनः, प्राणिति जीवति येन जीवः स प्राणः, अपअनिति हर्षेण जीवति विकृत्या वा जीवति येन जीवः सः अपानः, कोष्ठात् बहिर्निर्गच्छति यः स प्राण उच्छवास इत्यर्थः, बहिर्वायुरभ्यन्तरमायाति यः सः अपानः १० निःश्वासः, प्राणश्च अपानश्च प्राणापानौ । शरीराणि च वाक् च मनश्च प्राणापानौ च शरीरवाङ्मनःप्राणापानाः । पूर्वं पूर्यन्ते पश्चाद् गलन्ति ये ते पुद्गलास्तेषां पुगलीनाम् । पुदलानां सम्बन्धिनः एते शरीरादयः पञ्च उपकाराः जीवानां भवन्ति ।
तत्र तावत् औदारिकवैक्रियिकाहारकतै जसकार्म्मणानि शरीराणि पञ्च । तत्र पचसु शरीरेषु मध्ये यानि कार्मणानि तानि सूक्ष्माणि अप्रत्यक्षाणि तैरुत्पाद्यन्ते उपचयशरीराणि । १५ उपचयशरीराण्यपि कानिचित् प्रत्यक्षाणि भवन्ति कानिचित् अप्रत्यक्षाणि भवन्ति तेषां सर्वेषां शरीराणां कारणं "कर्माणीति ज्ञातव्यम् । आत्मपरिणामं निमित्तमात्रं प्राप्य पुला : कर्मतया परिणमन्ते, तैस्तु कर्मभिरौदारिकादीनि शरीराणि उत्पद्यन्ते । तेन सर्वाणि शरीराणि पौगलिकानि भवन्ति जीवानामुपकारेषु प्रवर्तन्ते । तथा चोक्तम्
२०
Acharya Shri Kailassagarsuri Gyanmandir
"जीवकृतं परिणामं निमित्तमात्रं प्रपद्य पुनरन्ये ।
स्वयमेव परिणमन्तेऽत्र पुद्गलाः कर्मभावेन ||" [पुरुषार्थसिं० श्लो० १२] ननु औदारिकादीनि शरीराणि आहारवन्ति तेषां पौगलिकत्वं सङ्गच्छत एव, कार्मणन्तु शरीरमनाहारकं तत्कथं पौद्गलिकमित्युच्यते ? सत्यम्; कार्मणमपि शरीरं पौद्गकिमेव, कर्मविपाकस्य मूर्तिमभिः सम्बन्धे सति उत्पत्तिनिमित्तत्वात् यथा व्रीह्मादीनां परिपाकः सलिलादिद्रव्यैः सम्बन्धे सति भवति तथा कार्मणमपि शरीरं सिताकण्टकादि२५ मूर्तिमद्रव्यसम्बन्धे सति विपच्यते बन्धमायाति तेन कार्मणमपि शरीरं पौगलिकमित्युच्यते । कथमन्यथा प्राणवल्लभं पश्यन्त्याः कमनीयकामिन्याः कश्शुकस्तुट्यति रोमाञ्चक कवशात् ।
या वाक् पौलिक साद्विप्रकारा - द्रव्यवाक् भाववाक्प्रभेदात् । वीर्यान्तरायक्षयोपशमे सति मतिज्ञानावरणश्रुतज्ञानावरणक्षयोपशमे सति च अङ्गोपाङ्गनामकर्मलाभे च सति भाववाकू उत्पद्यते । सापि पुलाश्रयत्वात् पौद्गलिकीत्युच्यते । यदि पूर्वोक्तकर्म्म पुद्गल क्षयोपशमो
*
For Private And Personal Use Only
१ - शदानस्या- आ०, ब०, ज० । २ अपनिति आ०, ब०, ज०, ब० । ३ -नां सआ०, ब०, प०, ज० । ४ ते पंचशरीराणि उप- आ०, ब०, व० । ५ कर्मणीति ता० । कार्मणीति व० । ६ - व - आ०, ब० । ७ कवत् श्रा०, ब० ज० ।