SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ तत्त्वार्थवृत्ती [ ४।२९ तृतीयपटले पल्योपमकोटीनां द्वे कोट्यौ । ३। वल्गुनाम्नि चतुर्थपटले पल्योपमकोटीनां द्वे कोट्यौ षटक्षष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिः तथा पल्योपमानां षट्षष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिः तथा पल्यभागत्रयस्य द्वौ भागौ । ४ । धीरनाम्नि पञ्चमे पटले पल्यकोटीनां कोट्यः तिस्रः त्रयस्त्रिंशत्लक्षाणि त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् , तथा पल्यानां त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत् सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् तथा पल्यभागत्रयस्य एको भागः । ५। 'अरुणनाम्नि षष्ठे पटले पल्यकोटीनां कोट्यश्चतस्रः । ६। नन्दननाम्नि सप्तमे पटले पल्यकोटीनां कोट्यश्चतस्रः षट्षष्टिलक्षाणि षष्टिसहस्राणि षट्शतानि षट्षष्टिः तथा पल्यानां षट्पटिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिः पल्यभागत्रयस्य भागद्वयम् । ७ । नलिननाम्नि अष्टमे १० पटले पल्यकोटीनां कोट्यः पञ्च त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत् सहस्राणि त्रीणि शतानि त्रयस्त्रि शत् तथा पल्यानां त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् तथा पल्यभागत्रयस्य एको भागः । ८ । लोहितनाम्नि नवमे पटले पल्यकोटीनां कोट्यः षट् । ९। काश्चननाम्नि दशमे पटले पल्यकोटीनां कोट्यः षट् षट्षष्टिलक्षाणि षट्षष्टिसहस्राणि षट् शतानि षट्षष्टिः तथा पल्यानां षट्षष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिः १५ पल्यभागत्रस्य भागद्वयम् । १० । चञ्चनाम्नि एकादशे पटले पल्यकोटीनां कोट्यः सप्त त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशतसहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् तथा पल्यानां प्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् , पल्यभागत्रयस्यैको भागः । ११ । मारुतनाम्नि द्वादशे पटले पल्यकोटीनां कोट्योऽष्ट । १२ । ऋद्धिनाम्नि प्रयोदशे पटले पल्यकोटीनां कोट्योऽष्ट षट्षष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिः २० तथा पल्यानां षट्षष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिः पल्यभागत्रयस्य भाग द्वयम् । १३ । ईशानाम्नि चतुर्दशे पटले पल्यकोटीनां कोट्यो नव त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् , तथा पल्यानां त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशतसहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् पल्यभागत्रयस्य भागैकः । १४ । वैडूर्यनाम्नि पञ्चदशे पटले सागर एकः ।१५। रुचकनाम्नि षोडशे पटले सागरैकः पल्यकोटीनां षट्षष्टिलक्षाणि षट्षष्टिसहस्राणि २५ षट्शतानि षट्षष्टिः तथा पल्यानां षट्षष्टिलक्षाणि षट्पष्टिसहस्राणि षट्शतानि षट्षष्टिः पल्यभागत्रयस्य भागद्वयम् । १६ । रुचिरनाम्नि सप्तदशे पटले सागर एकः पल्यकोटीनामेका कोटी त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् तथा पल्यानां त्रयत्रिंशल्लक्षाणि त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् पल्यभागत्रयस्य भागैकः । १७ । अङ्कनाम्नि अष्टादशे पटले पल्यकोटीनां कोट्यो द्वादश । १८ । स्फटिकनाम्नि एकोनविंशति३० तमे पटले पल्यकोटीनां कोट्यो द्वादश षट्षष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिः १ आरण- आ० । आरुण-द.। २ प्रललितना- आ०, ६०, ज०। ३ ईशानानाभा० । ईशानना- द० । ४ अकना- आ० । अर्कना- ता० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy