________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८ तत्त्वार्थवृत्ती
[४।९-१० लब्धजनयः सुपर्वाणो निजाङ्गनाचित्तसङ्कल्पमात्रेणैव परमप्रीतिलक्षणं संसुखमास्कन्दन्ति । इत्यार्षशास्त्राविरोधेन ज्ञातव्यं व्याख्यानम्।
अथ यद्येवं तर्हि अवेयकोदिसम्भवानामृभुक्षाणां कीदृग्विधं सुखं वर्तते ? इति प्रश्ने अहमिन्द्रसुखनिर्णयनिमित्तं सूत्रमिदमाहुः उमास्वामिनः
परेऽप्रवीचाराः॥९॥ परे नवप्रैवेयकनवानुदिशपश्चानुत्तरसञ्जाताः सुमनसस्ते अप्रवीचाराः मनसापि मैथुनसुखानुभवनरहिता भवन्तीति भावः । तेषां कल्पवासिभ्योऽपि परमप्रकर्षहर्षलक्षणं सुखमुत्कृष्टं वर्तते, यतः प्रवीचारो हि कामसम्भववेदनाप्रतीकारः, स तु कामसम्भवस्तेषां कदाचिदपि
न वर्तते तेनाहमिन्द्राणामनवच्छिन्नं सुखमेव सम्भवतीत्यायातम् । . १० अथ ये दशप्रकाराः प्रथमनिकायविबुधाः तेषामुत्सर्गाऽपवादसंज्ञाप्रज्ञापननिमित्तं सूत्रमिदं ब्रुवतेभवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधि
द्वीपदिकुमाराः ॥ १० ॥ भवनेषु वसन्तीत्येवं स्वभावा भवनवासिनः असुरादयो दशप्रकारा अपि सुरा भवनवा१५ सिन इत्युच्यन्ते इत्युत्सर्गेण सामान्येन संज्ञा वर्तते । अथापवादेन विशेषतया तेषां निर्जराणां
संज्ञा संज्ञाप्यते । तथा हि-असून प्राणान् रान्ति गृह्णन्ति परस्परयोधनेन नारकाणां दुःखमुत्पादयन्तीत्यसुराः न सुरा वा असुराः प्रायेण सक्लिष्टपरिणामत्वात् । नगेषु पर्वतेषु चन्दनादिषु वृक्षेषु वा भवा नागाः । विद्योतन्ते इति विद्युतः। सुष्टु शोभनानि पर्णानि पक्षा येषान्ते सुपर्णाः । अङ्गन्ति पातालं विहाय क्रीडार्थमूर्वमागच्छन्तीति अग्नयः । वान्ति २० तीर्थकरविहारमार्ग शोधयन्ति ते वाताः । स्तनन्ति शब्दं कुर्वन्ति, स्तनः शब्दः सञ्जातो वा येषां
ते स्तनिताः। उदानि उदकानि धीयन्ते येषु ते उद्धयः, उदधिक्रीडायोगास्त्रिदशा अपि उधयः । द्वीपक्रीडायोगात् दिविषदोऽपि द्वीपाः। "दिशन्ति अतिसर्जयन्ति अवकाशमिति दिशः, दिक्क्रीडायोगादमृतान्धसोऽपि दिशः । असुराश्च नागाश्च विद्युतश्च सुपर्णाश्च अग्नयश्च
वाताश्च स्तनिताश्च उद्धयश्च द्वीपाश्च दिशश्च असुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वी२५ पदिशः, ते च ते कुमारास्ते तथोक्ताः। अस्यायमर्थः-विशिष्टनामकर्मोदयजनितदेवत्व
स्वभावेऽपि वाहनायुधभूषावेषादिक्रीडारता नृपकुमारवत्प्रतिभासन्ते ये ते असुरकुमारादयो रूढिं गताः। असुरकुमाराणां पङ्कबहुलभागे भवनानि वर्तन्ते। शेषाणां नवानां खरबहुलभागे भवनानि सन्ति । खरबहुल-पङ्कबहुल-अब्बहुलभागत्रयव्यवस्थितिस्तु पूर्वमेव वर्णितेति ज्ञातव्यम् ।
१ -कादीनां सम्भवानां देवानां कीड - आ०, द०, ज० । २ -णां सञ्शाप्रशातनिमित्तमवआ० । ३ -मिदमाहुः व० । ४ दिविषादोऽपि आ०, द०, ज० । ५ दिश्यन्ति ता०, २० ।
For Private And Personal Use Only