________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६ तत्त्वार्थवृत्तौ
[ ४।६-७ भवनवासिषु कल्पवासिषु च वर्तन्ते ।
अथेदानी चतुर्पु निकायेषु शकाः किमेकैक एव वर्तते अथान्योऽपि कश्चित् प्रतिनियमोऽस्ति इति प्रश्ने सूत्रमिदमाचक्षते भगवन्तः
पूर्वयोर्दीन्द्राः॥६॥ ५ पूर्वयोर्भवनवासिव्यन्तराणां निकाययोर्देवा द्वीन्द्राः द्वौ द्वौ इन्द्रौ येषान्ते द्वीन्द्राः,
अन्तर्गभितवीप्सार्थमिदं पदम् अष्टापदसप्तपर्णादिवत् । यथा पक्तौ पङ्क्तावष्टावष्टौ पदानि स्थानानि यस्यासावष्टापदः सारिफलकः चतुरङ्गचूतफलकः, तथा पर्वणि पर्वणि सप्त सप्त पर्णानि यस्यासौ सप्तपर्णो वृक्षविशेषः। कौ को भवनवासिनां तावत् द्वौ द्वाविन्द्रौ इति चेत् ?
उच्यते-असुरकुमाराणां द्वावाखण्डलौ चमरो वैरोचनश्च । नागकुमाराणां द्वौ ऋभुक्षाणौ १० धरणो भूतानन्दश्च । विद्युत्कुमाराणां द्वौ दुश्च्यवनौ हरिसिंहो हरिकान्तश्च । सुपर्णकुमाराणां
द्वौ सुरपती 'वेणुदेवो वेणुताली च । अग्निकुमाराणां द्वौ वृषाणौ अग्निशिखोऽग्निमाणवश्च । वातकुमाराणां द्वौ गोत्रभिदौ वेलम्बः प्रभञ्जनश्च । स्तनितकुमाराणां द्वौ सूत्रामाणौ सुघोषो महाघोषश्च । उदधिकुमाराणां द्वौ दिवस्पती जलकान्तो जलप्रभश्च । द्वीपकुमाराणां द्वौ शतमन्यू
पूर्णोऽवशिष्टश्च । दिककुमाराणां द्वौ लेखर्षभौ अमितगतिरमितवाहनश्च । १५ अथ व्यन्तराणां द्वौ द्वाविन्द्रावुच्येते-किन्नराणां द्वौ जिष्णू किन्नरः किम्पुरुषश्च । कि
म्पुरुषाणां द्वौ पुरन्दरौ सत्पुरुषो महापुरुषश्च। महोरगाणां द्वौ पुरुहूतौ अतिकायो महाकायश्च । गन्धर्वाणां द्वौ शुनासीरौ गीतरतिर्गीतयशाश्च । यक्षाणां द्वौ पाकशासनौ पूर्णभद्रो माणिभद्रश्च । राक्षसानां द्वौ विडोजसौ भीमो महाभीमश्च । भूतानां द्वौ मघवानौ प्रतिरूपोऽप्रतिरूपश्च ।
पिशाचानां द्वौ मरुद्वन्तौ कालो महाकालश्च । २० अथेदानी देवानां सौख्यं कीदृशं वर्तते इति प्रश्ने सुखपरिज्ञानसूचनार्थ सूत्रमिदं कथ्यते सूरिभिः
कायप्रवीचारा आ ऐशानात् ॥ ७ ॥ कायेन प्रवीचारो मैथुनव्यवहारः सुरतोपसेवनं येषां ते कायप्रवीचाराः । ऐशानात् स्वर्गात् आ अभिविधेः अभिव्याप्तेः देवा वर्तन्ते इति शेषः। अस्थायमर्थः-भवनवासिनो २५ व्यन्तरा ज्योतिष्काः सौधम्मैशानस्वर्गयोश्च देवाः सक्लिष्टकर्मत्वात् मनुष्यादिवत् संवेश
सुखमनुभवन्तीत्यर्थः । __अत्र 'आ ऐशानात' इत्यत्र आकुपसर्गस्य ऐशब्देन सह सन्धिः किमिति न कृतः ? यतः कारणादाकारो द्विविधो वर्तते-एकस्तावदाङ् डकारानुबन्धः द्वितीयस्तु आकारमात्रो निरनुबन्धः । तत्र द्वयोर्मध्ये यः सानुबन्धो डकारानुबन्ध स मर्यादायाम् अभिविधौ क्रियायोगे ३० ईषदर्थे च वर्तते । यस्तु वाक्ये स्मरणार्थे च वर्तते स निरनुबन्धः स्वरे परे सन्धि न
१ वेणुदण्डो वे- मा०, द०, ज० । २ -पवेशनं भा०, द०, ज० । ३ “किच्च दाद्रुविधीपातादो वेरेदस्सय णं ण होदि देवाणं । संकप्पसुहं जायदि वेदस्सुदीरणाविगमे ||" -सा० टि० ।
For Private And Personal Use Only