________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८ तत्त्वार्थवृत्तौ
[ ३६ वालुकाप्रमायां सप्तसागरोपमा परा स्थितिः । पेङ्कप्रभायां दशसागरोपमा परा स्थितिः । धूमप्रभायां सप्तदशसागरोपमा परा स्थितिः । तमःप्रभायां द्वाविंशतिसागरोपमा परा स्थितिः । महातमःप्रभायां त्रयस्त्रिंशत्सागरोपमा परा स्थितिरिति ।।
अथ विस्तरेण स्थितिस्वरूपं निरूप्यते-रत्नप्रभायां सीमन्तकनाम्नि प्रथमपटले नवति५ वर्षसहस्राणि परा स्थितिवर्त्तते । नरकनाम्नि द्वितीयपटले नवतिलक्षवर्षाणि परा स्थितिरस्ति ।
रोरुकनाम्नि तृतीयपटले असंख्यातपूर्वकोटयः परा स्थितिर्भवति। भ्रान्तनाम्नि चतुर्थपटले एकसागरस्य दशमो भागः परा स्थितिश्चकास्ति । एका कोटीकोटिपल्योपमा इत्यर्थः। उद्धान्तनाम्नि 'पञ्चमे पटले एक सागरस्य पञ्चमो भागो द्वे कोटीकोट्यौ पल्योपमे इत्यर्थः ।
सम्भ्रान्तनाम्नि षष्ठे पटले सागरदशभागानां त्रयो भागाः परा स्थितिर्जागर्ति । असम्भ्रान्त१० नाम्नि सप्तमे पटले सागरदशभागानां चत्वारो भागाः परा स्थितिरुदेति । विभ्रान्तनाम्नि
अष्टमे पटले सागराद्धं परा स्थितिः प्रवर्त्तते । त्रस्तनाम्नि नक्मे पटले सागरदशभागानां षड्भागाः परा २ स्थितिर्जायते । त्रसितनाम्नि दशमे पटले सागरदशभागानां सप्त भागाः परा स्थितिः सिध्यति । वक्रान्तनाम्नि एकादशे पटले सागरदशभागानामष्ट भागाः परा
स्थितिरुत्पद्यते । अवक्रान्तनाम्नि द्वादशे पटले सागरदशभागानां नव भागाः परा स्थितिः १५ सम्पद्यते। विक्रान्तनाम्नि त्रयोदशे पटले एकसागरः परा स्थितिः फलति ।
द्वितीयपृथिव्यां सूरकनाम्नि प्रथमपटले सागरकः सागरैकादशभागानां द्वौ भागौ च परा स्थितिः फलति । स्तनकनाम्नि द्वितीयपटले सागरकः सागरैकादशभागानां चत्वारो भागाश्च परा स्थितिरास्ते। मनकनाम्नि तृतीयपटले सागरैकः सागरैकादशभागानां षड्
भागाश्च परा स्थितिर्विद्यते। अमनकनाम्नि चतुर्थपटले सागरैकः सागर कादशभागानामष्टी २० भागाश्च परा स्थितिर्धियते। घाटनाम्नि पञ्चमपटले सागरैकः सागरकादशभागानां
दश भागाश्च परा स्थितिः प्रभवति । असङ्घाटनाम्नि षष्ठे पटले सागरौ द्वौ सागरकादशभागानामेको भागश्च परा स्थितिः प्रोदेति । जिह्वनाम्नि सप्तमे पटले सागरौ द्वौ सागरकादशभागानां त्रयो भागाश्च परा स्थितिः प्रवर्तते । जिहिकनाम्न्यष्टमे पटले द्वौ सागरौ सागर
कादशभागानां पञ्च भागाश्च परा स्थितिः प्रजायते। लोलनाम्नि नवमे पटले द्वौ सागरौ २५ सागरेकादशभागानां सप्त भागाश्च परा स्थितिः "प्रसिध्यति । लोलुपनाम्नि दशमे पटले द्वौ
सागरौ सागरकादशभागानां नव भागाश्च परा स्थितिः प्रोत्पद्यते । स्तनलोलुपनाम्नि एकादशे पटले त्रयः सागराः परा स्थितिः प्रफलति ।
सृतीयपृथिव्यां तप्तनाम्नि प्रथमपटले त्रयः सागराः सागरनवभागानां चत्वारश्च परा स्थितिः सम्भवति । द्वितीये तपितनाम्नि पटले त्रयः सागराः सागरनवभागाना
१ पञ्चमप- भा०, ब०, ६०, ज० । २ -तिर्भव- श्रा०, २०, २०, ज०। ३ -तिर्भआ०, व०, द०, ज०। ४ प्रसिध्यति ज०। ५ प्रजायते ज०। ६ प्रतिपद्यते आ०, द० । प्रपद्यते ज०। प्रिसध्यति व०।
For Private And Personal Use Only