________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
२।१३ ]
द्वितीयोऽध्यायः कथ्यन्ते । ते तु प्रत्येकं चतुर्विधाः-पृथिवी, पृथिवीकायः, पृथिवीकायिकः, पृथिवीजीवः । आपः, अपकायः, अप्कायिकः, अप्जीवः। तेजः, तेजःकायः, तेजःकायिकः, तेजोजीवः। वायुः, वायुकायः, वायुकायिकः, वायुजीवः । वनस्पतिः, वनस्पतिकायः, वनस्पतिकायिकः, वनस्पतिजीव इति । तत्र अध्वादिस्थिता धूलिः पृथिवी। इष्टकादिः पृथिवीकायः । पृथिवीकायिकजीवपरिहृतत्वात् इष्टकादिः पृथिवीकायः कथ्यते मृतमनुष्यादिकायवत् । तत्र स्थावर- ५ कायनामकर्मोदयो नास्ति, तेन तद्विराधनायामपि दोषो न भवति । पृथिवीकायो विद्यते यस्य स पृथिवीकायिकः । इन विषये इको वाच्यः । तद्विराधनायां दोष उत्पद्यते । विग्रहगतौ प्रवृत्तो यो जीवोऽद्यापि पृथिवीमध्ये नोत्पन्नः समयेन समयद्वयेन समयत्रयेण वा यावदनाहारकः पृथिवीं कायत्वेन यो गृहीष्यति प्राप्तपृथिवीनामकर्मोदयः कार्मणकाययोगस्थः स पृथिवीजीवः कथ्यते । षट्त्रिंशत् पृथिवीभेदाः। तथाहि
"मृत्तिका वालिका चैव शर्करा चोपलः शिला । लवणायस्तथा तानं त्रषु सीसकमेव च ॥१॥ रूप्यं सुवर्ण वज्रश्च हरितालं च हिङ्गुलम् । मनःशिला तथा तुत्थमञ्जनं च प्रवालकम् ॥२॥ झीरोलकाभ्रकं चैव मणिभेदाच बादराः । गोमेदो रुजकोऽङ्कश्च स्फटिको लोहितप्रभः ॥ ३ ॥ वैडूर्य चन्द्रकान्तश्च जलकान्तो रविप्रभः । गैरिकश्चन्दनश्चैव वर्वरो बक एव च ॥ ४ ॥ मोचो मसारगल्पश्च सर्व एते प्रदर्शिताः ।
संरक्ष्याः पृथिवीजीवाः मुनिभिः ज्ञानपूर्वकम् ॥५॥" [ ] २० वालिका रूक्षाङ्गा नथुद्भवा । शर्करा परुषरूपा, व्यस्रचतुरस्रादिरूपा। उपलो वृत्तपाषाणः। शिला बृहत्पाषाणः । त्रपु वङ्गम् । अञ्जनं सौवीराञ्जनम्। झीरोलका अभ्रवालुका चिक्यचिक्यरूपा। गोमेदः कर्केसनमणिः गोरोचनावर्णः। रुजको राजवर्तमणिरतसीपुष्पवर्णः। अङ्क:
१ इक आदेशः। २ “पुढवी य सक्करा वालुगा य उवले सिला य लोंणूसे । अय तंव तउय सीसग, रुप्प सुबन्ने य वेरे य॥ हरियाले हिंगुलए, मणोसिला सीसगंऽजण पवाले । अब्भपडलऽभवालय, वायरकार मणिविहाणा ।। गोमेज्जए य रुयए, अंके फलिहे य लोहियक्खे य। मरगय मसारगल्ले, भुयमायेण इंदनीले य ॥ चंदप्पभवेरुलिए, जलकंते चेव सूरकंते य । एए खरपुढवीए नामं छत्तीसयं होति ॥” -आचा० नि० गा० ७३-७६ । “मृत्तिका वालुका चैव......"- तत्त्वार्थसा० श्लो० ५८-६२ । ३ -क्षागंगानद्यु- आ०, ६०, ज०, ब० । -क्षाङ्गाद्युता० । ४ छन्नपा- ज०१५ डीरो- ज०, द० । क्रिरो- त०, सा० । ६ -वों म- आ०, ९०, ज० । -वर्तिम-१०। ७ अंजकः आ०, ब०, ६०, ज० ।
For Private And Personal Use Only