SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९ १८] प्रथमोऽध्यायः वापेक्षया सामान्यवत् । एकं जीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षण द्वे सागरोपमे अष्टादश च सागरोपमाणि सातिरेकाणि । संयतासंयतप्रमत्ताऽप्रमत्तसंयतानां नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । कस्मात् ? परावर्त्तमानलेश्यत्वात् । शुक्ललेश्येषु मिथ्यादृष्ट्यसंयतसम्यग्दृष्ट्यो नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण एकत्रिंशत्सागरोपमाणि 'देशोनानि । सासादनसम्यग्दृष्टि- ५ सम्यग्मिथ्यादृष्टयो नाजीवापेक्षया सामान्यवत् । एकं जीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण एकत्रिंशत्सागरोपमाणि५ देशोनानि । संयताऽसंयतप्रमत्तसंयतयोस्तेजोलेश्यवत् शुक्ललेश्यायाः अन्तरम् । अप्रमत्तसंयतस्य नानाजीवापेक्षया नास्त्यन्तरम् । शुक्ललेश्येषु अप्रमत्तादीनामुपशमश्रेण्यारोहणाभिमुख्यारोहणसद्भावाभ्यां लेश्यान्तरपरावाभावात् । एकं जीवं प्रति जघन्यमुत्कृष्टश्चान्तर्मुहूर्तः । अपूर्वकरणाऽनिवृत्तिकरण- १० सूक्ष्मसाम्परायोपशमकानां त्रयाणां नानाजीवापेक्षया सामान्यवत् । एक जीवं प्रति जघन्यमुत्कृष्टश्चान्तर्मुहूर्तः । उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । एकं जीवं प्रति नास्त्यन्तरम् । कस्मात् ? उपशान्तकषायस्य पतितस्य प्रमत्ते लेश्यान्तरम् “असंस्पृश्य श्रेण्यारोहणात् एकजीवं प्रति नास्त्यन्तरम् । चतुर्णां क्षपकाणां सयोगकेवलिनामलेश्यानाश्च सामान्यवत् । 'भव्यानुवादेन भव्येषु मिथ्यादृष्ट्याधयोगिकेवल्यन्तानां सामान्यवत् । अभव्यानां १५ नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । १ सम्यक्त्वानुषादेन क्षायिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टे नाजीवापेक्षया च नास्त्यन्तरम् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी १ देशोना । कस्मात् ? गुणपरावर्तात्। संयताऽसंयतप्रमत्ताऽप्रमत्तसंयतानां नानाजीवापेक्षया नास्त्यन्तरम् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि १२सातिरेकाणि । कस्मात् ? गुण- २० १-दशसागरो-आ०, द०, २०, ज०। २ “एवं सादिरेय-वेभछारस-सागरोवमाणि दुसमऊणाणि सासणुक्कस्संतरं होदि । एवं सम्मामिच्छादिठिस्स वि | णवरि छहि अंतोमुहुरोहि अणियाओ उत्तट्ठीदीओ अंतरं ।"-ध० टी० अ० पृ० १४८ । ३ “कुदो एगजीवस्सवि लेसद्धादो गुणद्धाए बहुच वदेसा।"-ध० टी० अ० पृ० १४९ । ४ “चदुपंचअंतोमुहुत्तेहि ऊणाणि एक्कतीसं सागरोवमाणि मिच्छादिठि-असंजदसम्मादिट्ठीणमुक्करसन्तरं ।"-५० टो० अ० पृ० १५० । ५-मागि संय-मा०,३०,०, ज०। ६ “उक्कस्सेण एक्कत्तीसं सागरोवमाणि देसूणाणि ।"-षट्वं० अ० ३१४ । ७-लेश्या-आ० । ८ असंस्पृशन् ज० । संस्पृश्य सा० । ९ षटखं० अ० ३२८-३३० । १० षट. अ० ३३१-३७८ । ११ “अवस्सेहि वि अंतोमुहुत्तेहि य ऊर्णिया पुव्वकोडी अंतरं ।" -ध० टी० भ० पृ० १५७ । १२ “अवस्सेहि चोद्दस-अंतोमुहुत्तेहि य ऊणदोपुव्वकोडीहिं सादिरेयाणि तेत्तीसं सागरोवमाणि उक्कस्संतरं संजदासंजदस्स । ...."अंतरस्स वाहिरा अट्ठ अंतोमुहुत्ता अंतरस्स अभंतरिया वि णव, तेणेगंतोमुत्तम्भूहियपुव्वकोडीए सादिरेयाणि तेत्तीसं सागरोवमाणि उक्कस्संतरं । अथवा अवसेसा अट्ठा अंतोमुहुत्ता। तेहि ऊणियाए पुव्वकोडीए सादिरेयाणि तेत्तीसं सागरोवमाणि पमत्तस्तुक्कस्संतरं । """ अवसेसाए अद्धछट्ठअंतोमुहुत्ता । एदेहि ऊणपुव्वकोडीए सादिरेयाणि तेत्तीसं सागरोवमाणि अप्पमत्त स्करसंतरं ।"-ध० टी० भ० पृ० १५८-१६० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy