SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० तत्त्वार्थवृत्ती [११८ लेश्यामिथ्यादृष्ट्यसंयतसम्यग्दृष्टय कजीवं प्रति उत्कर्षेण प्रथमस्वर्गपटलापेक्षया द्वे सागरोपमे। द्वादशस्वर्गपटलापेक्षया अष्टादशसागरोपमानि च, तल्लेश्यायुक्तानां मारणान्तिकोत्पादसम्भवात् सातिरेकतत्सागरोपमयुक्तत्वाच्च सातिरेकाणि किश्चिदधिकानीत्यर्थः । सासादनसम्यग्दृष्टि सम्यम्मिथ्यादृष्ट्योः सामान्योक्तः कालः। संयताऽसंयतप्रमत्ताप्रमत्तान्तानां नानाजीवापेक्षया ५ सर्वः कालः । एक जीवं प्रति जघन्येनैकसमयः । उत्कर्षेणान्तर्मुहूर्तः । शुक्ललेश्यानां मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः। एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षण एकत्रिंशत्सागरोपमानि सातिरेकाणि । तत्कथम् ? शुक्ललेश्यमिथ्यादृष्टय कजीवं प्रति उत्कर्षण एकत्रिंशत्सागरोपमानि, ग्रेवेयकदेवापेक्षया तेषां मारणान्तिकोत्पादावस्थायामपि शुक्ललेश्या सम्भवात् 'सातिरेकाणि । सासादनसम्यग्दृष्टयादिसयोगकेवल्यन्तानामलेश्यानाश्च सामा१० न्योक्तः कालः । किन्तु संयतासंयतस्य नानाजीवापेक्षया सर्वः कालः । एक जीवं प्रति जघन्येनैकः समयः उत्कर्षेणान्तमुहूतः । कथमेतत् ? संयतासंयतशुक्ललेश्यकजीवं प्रति गुणलेश्यापरावर्त्तापेक्षेतराभ्यां जघन्यनैकसमयः । उत्कर्षेणान्तर्मुहूर्तः। भव्यानुवादेन भव्येषु मिथ्यादृष्टे नाजीवापेक्षया सर्वकालः । एकजीवापेक्षया द्वौ भङ्गो अनादिः सपर्यवसानः, सादिपर्यवसानश्च । तत्र सादिपर्यवसानः जघन्येनान्त१५ मुंहूतः। उत्कर्षेण अर्धपुद्गलपरिवर्तों देशोनः । सासादनसम्यग्दृष्टयाद्ययोगकेवल्यन्तानां सामान्योक्तः कालः । अभव्यानामनादिरपर्यवसानः । अयं तु तृतीयो भङ्गः।। ___"सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टीनामसंयतसम्यग्दृष्ट्याद्ययोगकेवल्यन्तानां सामान्योक्तः । क्षयोपशमसम्यग्दृष्टीनां चतुर्णा सामान्योक्तः कालः । के ते चत्वारः ? असंयतसम्य ग्दृष्टि-संयतासंयत-प्रमत्तसंयता अप्रमत्तसंयताश्चेति । औपशमिकसम्यक्त्वेषु असंयतसम्यग्दृष्टि२० संयतासंयतयो नाजीवापेक्षया जघन्येनान्तर्मुहूर्तः। उत्कर्षेण पल्योपमासङ्ख्येयभागः। एक जीवं प्रति जघन्यश्चोत्कृष्टश्चान्तर्मुहूर्तः। प्रमत्ताप्रमत्तयोश्चतुर्णामुपशमकानाञ्च नानाजीवापेक्षया एकजीवापेक्षया च जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः। सासादनसम्यग्मिध्यादृष्टिमिथ्यादृष्टीनाञ्च सामान्योक्तः कालः। __'सङ्ग्यनुवादेन सम्झिषु मिथ्यादृष्ट्यादिनवगुणस्थानानां पुंदेववत् । शेषाणां सामा२५ न्योक्तः कालः । असज्ञिनां मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एक जीवं प्रति जध न्येन क्षुद्रभवग्रहणम् । उत्कर्षेण अनन्तः कालः, असङ्ख्ययाः पुदलपरिवर्ताः । ये तु न सज्ञिनो नाप्यसंज्ञिनस्तेषां सामान्योक्तः कालः । "आहारानुवादेन आहारकेषु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति १ "एवं पढमिल्लतोमुहुरेण सादिरेगएक्कत्तीस सागरोवममेचोति मिच्छत्तसहिदसुक्कलेस्सुक्कस्सकालो होदि ।' -८० टी० का० पृ० ४७२ । २ षर्ख० का० ३०९-३१६ । ३ सादिः सप-ता०, व० । ४ “जादं देसूणमद्धपोगगलपरियढें ।"-ध० टी० का० पृ० ४८० । ५ षटूख० का० ३१७-३२९ । ६ षट्वं० का० ३३०-३३६ । संशानु-आ०, व०, ब०, २०, ज०। ७ षट्स० का० ३३७-३४२ । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy