________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३
११८]
प्रथमोऽध्यायः "आवलि असंखसमया संखेज्जावलिसमूह उस्सासो।। सत्तुस्सासो थोओ सत्तत्थोवो लवो भणिओ ॥१॥ अद्वत्तीसद्धलवा नाली दोनालिया मुहु तु । . समऊणं तं भिण्णं अंतमुहुत्त अणेयविहं ॥ २ ॥"
[जम्यू० प० १३।५, ६ ] ५ सम्यग्मिथ्यादृष्टे नाजीवापेक्षया जघन्येनान्तर्मुहूर्तः, उत्कर्षेण पल्योपमासङ्ख्येयभागः। एकं जीचं प्रति जघन्योत्कृष्टश्चान्तर्मुहूर्तकालः । अस्यायमर्थः- सम्यग्मिध्यादृष्ट्य - कजीवं प्रति जघन्येन जघन्यान्तर्मुहूर्तः, उत्कर्षेण च उत्कृष्टोऽन्तर्मुहूर्तः।
__ असंयतसम्यग्दृष्ट नाजीवापेक्षया संवः कालः । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः, उत्कर्षेण त्रयस्त्रिंशत्सागरोपमानि सातिरेकाणि । तत्कथम् ? कश्चिज्जीवः पूर्वकोट्यायुरुत्पन्नः १० सान्तर्मुहूर्ताष्टवर्षानन्तरं सम्यक्त्वमादाय तपोविशेषं विधाय सर्वार्थसिद्धावुत्पद्यते । ततश्च्युत्वा पूर्वकोट्यायुरुत्पन्नोऽष्टवर्षानन्तरं संयममादाय निर्वाणं गच्छति ।
देशसंयतस्य नानाजीवापेक्षया सर्वः कालः। एकजीवं प्रति जघन्येनान्तर्मुहूर्तः, उत्कर्षेण पूर्वकोटी देशोनो।
प्रमत्ताप्रमत्तयो नाजीवापेक्षया सर्वः कालः। एक जीवं प्रति जघन्येनैकः समयः । १५ तत्कथम् ? सर्वो जीवः परिणामविशेषवशात् प्रथमतोऽप्रमत्तगुणस्थानं प्रतिपद्यते, पश्चात् तत्प्रतिपक्षभूतप्रमत्तगुणस्थानान्तरस्थितो निजायुःसमयशेषेऽप्रमत्तगुणं प्रतिपद्य म्रियते इति
- १ असंखे-ज० । आवलिः असंख्यसमया संख्यातावलिसमूह उच्छ्वासः । सप्तोश्वासाः स्तोकः, सप्तस्तोकाः लवो भणितः ।। अष्टत्रिंशदर्धलवाः नाली द्वे नालिके मुहूर्वं तु । समयोनं तत् भिन्नमन्तर्मुहू मनेकविधम् ।। २ प्रति जघन्येनान्तर्मुहूर्तः द० । प्रति जघन्येन जघन्यमु-ज० । ३ जघन्योऽन्त-व० । ४ उत्कृष्टान्त-व०, ता० । ५ सर्वका-आ०, ब०, व०, ज० । ६ "तं धं? एक्को पमत्तो अप्पमचो वा चदुण्हमुवसामगाणमेक्कदरो वा समऊणतेत्तीससागरोवमाउठिदिएसु अणुत्तरविमाणवासियदेवेसु उववष्णो । सा संजमसम्मत्तस्स आदी जादो । तदो चुदो पुनकोडाउएसु मणुसेसु उववण्णो । तत्थ असंजदसम्मादिट्ठी होदूण तावठिदो जाव अतोमुहुत्तमेचाउअं सेसं ति । तदो अप्पमचभावेण संजमं वडिवष्णो। (१) तदो पमत्तापमत्तपरावत्तसहस्सं कादण ( २)खवगसेढिपा
ओग्गविसोहीए वितुद्धो अप्पमत्तो जादो । (३) अपुवखवगो (४) अणियट्टिखवगो (५) सुहुमुखवगो ( ६ ) खीणकसाओ (७) सजोगी (८) अजोगी (९) होदुण सिद्धो जादो । एदेहि णवहि अंतोमुहुत्तेहि ऊणपुवकोडीए अदिरित्ताणि समऊणतेत्तीससागरोवमाणि असंजदसम्मादिहिस्स उक्कस्सकालो होदि ।" -ध० टी० का० पृ० ३४७ । ७-माददाति ता०। ८-तः काल उ-आ० । ९ "एवमादिल्लेहिं तीहिं अंतोमुहुत्तेहिं ऊणा पुचकोडी संजमासंजमकालो होदि ।" -घ० टी० का० पृ० ३५० । १० गुणस्थानं प्र-ज० ।
For Private And Personal Use Only